________________
-०८-2
उपदेशमा ॥६ ॥
काले दितीयप्रतिवासुदेववासुदेवबलदेवनारदर्षयो जायन्ते । तेषां विनवप्रेत्यगत्यादिविचारोऽपि पूर्वव- स्तन. १४ विज्ञेयः । यतः सर्वेऽप्यर्धचक्रिणः प्राक्तनजन्मार्जितनिदानसुकृतक्रियाप्राप्ततादृग्विजवाः प्रेत्य श्वने गठन्ति । बलदेवाश्च निदानमृते श्रेयोनिधानसंप्राप्तर्जिविस्ताराश्चारित्रेणोर्ध्वगतावेव गवन्ति । नारदास्तु | चारित्रशुख्याऽपुनर्नवगामिनः स्युः । तद्वितीयार्धचक्रिदेहः पोकशधनुर्मानो घादशसहस्रवर्षायुर्मानः।। बलदेवस्य पुनः पञ्चदशसहस्रवर्षाणां । एतेषु चतुर्ष पुरुषेषु कालधर्मेण कीर्तिशेषेषु जातेषु तुर्यजिनाऊन्तुनिकाय (६) प्रमितवर्षलदेषु व्यतीतेषु पञ्चमः परमेष्ठी श्यामद्युतिस्त्रिंशत्संवत्सरसहस्रायुर्विहर-18 | मानजिन (२०) मितधनुःप्रमाणतनूत्सेधो राजगृहे स्यात् । अस्मिन्नवसरे तुर्यश्चक्री विंशतिधनुस्तनुस्त्रिं
शवत्सरसहस्रायुर्जायते वाणारस्यां । तस्मिंश्च पञ्चमे जिने निर्वृतिपदेशे जाते सति तमुत्पत्तिसमयतः समतीतेषु ध्यानप्रदाधिकपञ्चाशर्ष(५४)लहेषु चतुगणित (६) तीर्थाधिपः पञ्चविंशतिधनुःप्रमाणकायः समिति (५) समधिकपञ्चाशदब्दसहस्रायुर्मरकतमणिदेहवर्णः मिथिलायां समुत्पद्यते । तस्मिन्नपि पञ्चमा-18 ग्रिमतीर्थेशे चतुरनन्तप्राप्ते सति कियत्यपि गते काले तृतीयार्धचत्र्यादिचतुर्नरा जायन्ते । तत्स्वरूपं ।
प्राग्वघाच्यं । नवरं वासुदेवदेहः षड्विंशतिधनुर्मितः आयुर्मानं षट्पञ्चाशवरत्सहस्राणि । रामस्य तु कर४ गोचरा (५) च्यधिकषष्टिसहस्रशरदां । एतेषु चतुषु पुरुषेषु व्यतीतेषु कियत्यपि काले गते पञ्चमः सार्व-A
नौमो हस्तिनागपुरे समुत्पद्यते । तस्य तनुमानं कर्ममूलप्रकृतिनेदा () धिकविंशतिधनूंषि वन्ति अनू- ॥६५॥ |चानेशाः । श्रायुश्च पष्टिसहस्रवर्षाणि । तस्मिन् पञ्चमे सार्वजौमे व्यतीते कियताऽपि कालेन तुरीयबल-15
4%95%
Jain Education International 2010_OGIN
For Private & Personal Use Only
www.jainelibrary.org