SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ Jain Education International 2010_1 व्यावधि त्रिखम क्षोणिपीठ उत्पद्यते । स श्रद्यार्धचक्री प्रतिवासुदेवचक्रेणैव तदन्तकर्ता षोमशसहस्रमित बद्धमुकुटजूपसेव्यपादो गर्भसमुद्रवावस्थजननी दृष्टतर पितुरङ्ग ( 9 ) प्रमितस्वमोपलम्नसू चितचक्रादिसप्तरत्नाधिपः सहस्रमितशरदायुः पीताम्बरो वैनतेयकेतुः श्यामदेहो यतिसुकृतनेद (१०) मितधनुर्मानसंहननधर्ता स्यात् । तज्ज्येष्ठबन्धुर्बलदेवश्च पाएकुरदेहो गर्ने वेद ( ४ ) प्रमितमहास्वमदर्शनसंसूचितो नील| वसनस्तालकेतनो हलमुशलादिशस्त्रनृत् द्वादशशतप्रमितशरजीवनः प्रेत्य स्वर्गापवर्गान्यतरगामी अनुज - बन्धुना सह परमप्रेमाकुल उत्पद्यते । तमिश्च समये श्रादिमनारदर्पि बहुलक लिप्रियः सुरपथगमन विद्याशाली सर्वभूपादिमध्यलब्धपूजासत्कारो दृढशीलः स च संयमेन केवलावबोधेन च तस्मिन्नेव नवे मोक्षगामी संजवेत् । एवं तृतीय जिनवारकें चत्वारो नरा जायन्ते । तस्मिंस्तृतीये जिने संप्राप्ते सत्सुखौधे | कियत्यपि समतीतेऽनेहसि कलधौतकान्तिः श्रमप्रतिमा (१२) प्रमेयधनुः कायः समय (३) सङ्ख्यवर्षसहस्रायुरुत्पद्यते राजगृहे द्वितीयः सार्वजौमः । तस्मिन् प्रथमच क्रितुझ्यसमस्त विजव विस्तरे व्यतीते तृतीयप्रजुतः काञ्चनगिरि (मेरु ९) गणितवर्षलदेषु गतेषु चतुर्थतीर्थेशो दशशरत्सहस्रमितायुः पञ्चदशधनुः कायः सुवर्णवर्णः मिथिलापुरी पवित्रीकरोति । श्रस्मिंश्चावसरे तृतीयचक्री काम्पीहयपुरे जायते । तस्य विनवादि सर्वमादिमच क्रिसमानमेवावगम्यम् । एवमप्रेतनानामपि चक्रिणां वाच्यम् । गतिमाश्रित्यैवं ज्ञेयं - ये परिग्रहासक्ता नरदेवत्वं न मुञ्चन्ति ते नियमेनाधोगतिकाः संजवेयुः, ये पुनर्धर्मदेवत्वं श्रामण्यं चरन्ति ते नियमतः स्वर्गापवर्गान्यतरगतिगामिनः संभवेयुरिति । तस्मिँश्च तुर्ये जिने शिवं प्राप्ते सति कियत्यपि गते For Private & Personal Use Only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy