________________
उपदेशप्रा.
तवर्षमितानि । ततो स्तिीयारके जातिस्मराः पुरादिसर्वव्यवस्थाकारिणः सप्त कुलकरा जायन्ते । एवमे-13 न.१४ कविंशतिसहस्रप्रमाणे मुषमाख्ये वितीयारके व्यतीते तृतीयारकप्रारम्भः स्यात् । | तस्मिंस्तृतीयारके श्राद्यो जिनः सप्तहस्तगात्रो पासप्ततिवर्षायुरेकोननवतिपक्षेषु तदारकस्य व्यतीतेषु सकलसुरूपातिशयः तपनीयसमा वीरयष्टिः कुएमग्रामे समुत्पद्यते । एतन्नगरानिधानं वर्तमानचतुर्विंशतिकामाश्रित्य प्रोक्तं, अन्यथा त्वेतस्य नामान्तरमपि नवेत् , यथा दीपालिकटपे पद्मनानजिनोत्पत्तिस्थानस्य शतघारपुरेत्याख्या, एवमग्रेऽपि वाच्यं । तस्मिन् जिने पञ्चकट्याणकेंन मुक्तिं प्राप्ते सति दितीय-11 स्तीर्थाधिपतिर्नवहस्ततनुप्रमाणधर्ता नीलवैडूर्यदेहवर्णः शतसंवत्सरायुः प्रथमदेवाधिदेवसमुन्नवदाणतः समतीते पञ्चाशदधिकहायनशतपितये मूर्तिमान्नवमरस इव जायते वाणारस्यां पुर्या । तस्मिन्नपि प्रवर्ति-17 ततीर्थे क्रमेणापुनरावृत्तिपदं प्राप्ते सति कियत्यपि काखे गते सप्तधनुस्तनुनृत् सप्तशतवर्षायुः सुवर्णदेहः प्रथमश्चक्री समुत्पद्यते काम्पीट्यपुरे । तस्मिन् साधितषट्खएफजरतनवमहानिधिचतुरधिकश्रमणधर्म(१४)-14] प्रमेयरत्नाधिपे पञ्चविंशतिसहस्रयसंसेव्यमानपाद्येऽष्टाविंशतिसहस्राधिकलक्ष्प्रमेयवाराङ्गनामनोरङ्गविधायके ऋतुसमधिकनवतिकोटि(ए६)प्रामाधिपे व्यतीते सति द्वितीयजिनसमुन्नवक्षणतः सार्धसप्तशताधिकस|मय (३) समधिकाशीतिसहस्रप्रमाणवर्ष (७३७५०)व्यपगमे तृतीयस्त्रिकालवित् सहस्रमितशरदायुर्दशस- ॥३॥ स्पधनुःप्रमाणदेहः यामलद्युतिः शौर्यपुरे प्रादुर्जायते । अस्मिंश्च समये प्रथमो वासुदेवश्चक्रसाधितवैता
१ महावीरखदेहयष्टिरित्यर्थः।
Jain Education International 2010118
For Private & Personal use only
www.jainelibrary.org