________________
Jain Education International 2010_1
स्पष्टः । तयोः स्वरूपं त्विदं - ताच्यां धान्यां मिलिताच्यामेकं कालचक्रं स्यात् । एकस्मिन् कालचक्रे वादशारका जवन्ति । तेषु प्रथमस्यारकस्यादौ पृथिवी प्राक्प्रवृत्तसमयचकैकादशारकप्रान्ते पृथक् पृथक् सप्त सप्त वासरान् विषादिमेघवर्षणेन तृणान्नरत्नौषधविशेषा न जवति । नरा अपि प्रथमारकादो रथमा - विस्तार (स्तृत) वहुलमत्स्याकुलगङ्गा सिन्धुनदी तटयोर्नवनवमितेषु विलेषु वैताढ्योभयपार्श्ववर्तिषु प्रभूतरोगाकुल द्विसप्ततिस्थानेषु निवासिनः संजवेयुः । ते च मांसाहारेण प्रायो दुर्गतिगामिनो निस्त्रपा निर्वा ससो दुर्वाक्या विगतकुलधर्माण: क्रूरकर्माणः पोमशवत्सरायुषो हस्तप्रमाणदेहा जवन्ति । स्त्रियोऽपि | पवर्षा गर्नधारिएयो बहुपुत्रा दुःप्रसवाः स्युः । ते नराः शनैः शनैर्बिलांदिच्यो निःसरन्ति । एवं गति काले श्राद्यारकस्यान्ते पुष्कररसक्षीररसघृतरसामृतरसाख्याश्चत्वारो मेघाः पृथक् पृथक् सप्त सप्त दिनानि वर्षन्ति, तेन धरा सर्वधान्यादिमयी सरसा च जवेत् । शनैः शनैर्नराणां देहायूंषि प्रवर्धन्ते तावद्याव - दाद्यारकप्रान्ते तेषां वपूंषि विहस्तमितानि संजवेयुः । श्रपि पुनर्नमितसमाः । एवमेकविंशतिसहस्रवर्षप्रमाणे डुः पमडुः पमाख्ये श्राद्यारके समतिक्रान्ते द्वितीयारकः प्रारज्यते । तत्प्रारम्ने मनुष्याणां वपूंषि दिहस्तानि तेषां चापि पुनरुत्कर्षतो विंशतिवर्षाणि संजवेयुः । तदनु शनैः शनैस्तेषां देहायुषोः प्रवृद्धिस्ताव फुत्कृष्टतः संनवेद्यावत्प्रान्ते त६पुषां सप्तहस्तप्रमाणता तदायूंषि च त्रिंशदधिकश
१ आदिशब्दश्चिन्त्यः । २ विंशतिवर्षाणि ।
For Private & Personal Use Only
www.jainelibrary.org