SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. %253 % सुधर्मासज्ञावर्तिमाणवकचैत्यस्तम्नावसम्बिकु समुजकेषु तानि दंष्ट्रवादीन्यन्यय॑ मुञ्चन्ति, चैत्यदैवतवत्तानि । स्तन. १४ नित्यमाराधयन्ति । तत्सनायां तेषामाशातनानिया कामक्रीमां न कुर्वन्ति इति । अथ सिद्धानां सौख्यमाहन तत्सुखं मनुष्याणां देवानामपि नैव तत् । यत्सुखं सिधजीवानां प्राप्तानां पदमव्ययम् ॥१॥ सुखस्य तस्य माधुर्य कलयन्नपि केवली । वक्तुं शक्नोति नो जग्धे गुमादौ मूकदेहिवत् ॥२॥ सिमा बुझा गताः पारं परं पारंगता अपि । सर्वामनागतामझां तिष्ठन्ति सुखलीलया ॥३॥ स्पष्टाः। अरूपा अपि प्राप्तरूपप्रकर्षा, अनङ्गाः स्वयं ये त्वनङ्गप्रमुक्ताः। अनन्ताक्षराश्चोज्ज़िताशेपवर्णाः, स्तुमस्तान् वचोऽगोचरान् सिजीवान् ॥ १॥ ॥ इत्यब्ददिनपरिमितहितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रंथस्य वृत्तौ चतुर्दशस्तंने व्याख्यानम् ॥२०॥ ॥६॥ ॥ व्याख्यानम् ॥२६॥ अथ कालस्वरूपमाहअवसर्पिण्युत्सर्पियोः स्वरूपं जिननायकैः । यथा प्रोक्तं तथा वाच्यं नव्यानां पुरतो मुदा ॥१॥ % % % % 6252C __JainEducation international 2010.00 For Prve & Personal Use Only www.dainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy