________________
ॐॐॐॐ
नपयित्वा चन्दनेनानुलिप्य हंसलक्षणपटशाटकं परिधाप्य सर्वालङ्कारजूषितां कुरुते । अन्ये देवा गण-16
पूंषि अपरे च मुनिदेहान् स्नपयन्ति पूजयन्ति च । अथेन्त्रवचसा तिस्रः शिविकाः सुराः कुर्वते ।। तत्रैकस्यां शक्रो जिनदेहं स्वयं स्थापयति । गणिनां मुनीनां चान्ये देवाः शेषशिबिकापये स्थापयन्ति ।। || ततः शक्रः सुराश्चापि शिबिकाः स्कन्धमारोप्य क्रमेण चितात्रये मुञ्चन्ति समहोत्सवं । ततः शक्राइया | वह्निकुमाराः साश्रुलोचना अग्निं क्षिपन्ति तासु मध्ये । ततो वायुकुमाराः स्वपतेगिरा द्रुतमग्निमुज्वाल-21 यन्ति । अन्ये देवा इन्धवचसा मधुघृतानां कुम्लान् वह्निदीप्तये जुहुयुः । ततोऽग्निनाऽस्थिशेषेषु संस्कृ| तेषु मेघकुमारा इन्त्राशया दीरोदादिनीरैः दीरकटपैस्ताश्चिता निर्वापयन्ति । ततश्च वज्रनृद्याम्यामूर्ध्वस्थां । साजिनदाढां (दंष्ट्रां) गृह्णाति, चमरेन्योऽधस्तनी तां, तत्तदिगधिपतित्वात् , ततो वामामुपरिगां दाढां
शूलद्गृह्णाति, बलीप्रश्चाधस्तनी तां । शेषाः सुराः शेषास्थीनि गृह्णन्ति केचिजीतमिति कृत्वा केचि-2 नक्त्या च । एतन्माहात्म्यं चेदं-नव्योत्पन्नतया सौधर्मेशानशक्रयोर्विमानार्थ विवादोऽजूत् , तत्र महद्युछ ४ स्यात् , तन्निवारणार्थ जिनदंष्ट्रानिषेकजसं कार्य, तेन वटाः क्रियन्ते, तेन शान्तिः स्यात् । तथा चिता-1 ४ नस्मापि विद्याधरादयो गृह्णन्ति, सर्वोपज्वनिवारणौषधत्वात् । अहंपूर्विकया नरैस्तद्हणेन गर्ताऽखातैव । त स्यात् । ततोऽर्हतां चितास्थानेऽपरलोकांदिस्पर्शादाशातना मा जूत् अथवा तेन तीर्थस्य प्रवृत्तिनवता-18 शादिति बुध्ध्या चैत्यस्तूपं शक्रः कारयति, गणिनां च मुनीनां च चितास्थानकयोरपीन्यः स्तूपौ कारयति ।।
एवं चतुर्विधा देवा निर्वाणोत्सवं कृत्वा ततो नन्दीश्वरेऽष्टाहिकोत्सवं विधाय स्वस्वलोकेषु यान्ति । ततः
Jain Education International 2010
For Private & Personal use only
www.jainelibrary.org