________________
॥ ६१ ॥
उपदेशप्रा. २ गामि जवंति । उरेषं निकायमाणे मणुश्रगामि जवंति | सिरे निकायमाणे देवगामि जवंति । सवंगेहिं | निकायमाणे सिद्धिगइपजवसाणे पत्ते " इति । श्रथ जिन निर्वाणप्राप्त्यनन्तरं देवकृत्यमाह - श्रवधिना प्रोमो विज्ञाय विधिपूर्वकम् । इन्द्रा जक्त्या वितन्वन्ति मोक्ष कल्याणकोत्सवम् ॥ १ ॥ स्पष्टः । श्अत्रेयं जावना-यदासनकम्पाज्ज्ञानेनार्हन्निर्वृतिं ज्ञात्वा एवं विषादिनो वदन्ति ( इन्द्राः ) - "हा ! हा ! जगन्नाथो निर्वृतः, ततोऽस्माभिर्दुतं तदुत्सवः कार्यः” । इत्युक्त्वा पाडुके त्यक्त्वा पूर्ववत् तत्रस्था एव वन्दन्ते जावतः । यतः -
Jain Education International 2010_05
निर्जीवाण्यपि वन्दन्ते वपूंषीन्द्रा यदताम् । सदर्हद्रव्यनिक्षेपो वन्द्यः सम्यग्दृशामिति ॥ १ ॥ ततस्ते सपरिकरातां निर्वाणस्थानमेत्याश्रुपूर्णनेत्रा विपादिनो निरुत्साहा मुहुर्मुहुः शोचन्तस्तिस्रः प्रदक्षिणाः कृत्वा जगवन्तं नत्वा प्रादुः - " हे नाथ ! धर्मनृत्यानस्मान् पूर्ववत्कुतो नेकसे ? कारने इदं | किमारब्धं ? निरागसामस्माकं त्यागो नाईः, जवादृशां विश्वेशानां किमात्मम्नरिता घटते ? यदस्मान् विहायानन्तं सुखं नुज्यते । हे नाथ ! इदं रम्यं क्षेत्रं त्वया विना निरयस्तदीपगृहवतादित्यान्तरिक्षवच्च जासते । हे स्वामिन् ! यद्यपि त्वमनन्तसुखजागः तथाप्येवं स्वार्थे केवलं विशोचामो वयं" । एवं विलप्य शक्र श्रानियोगिकैर्देवैर्नन्दनवनाशोशीर्षचन्दनैधांसि बहूनि श्राहारयेत् । ततः सेवकसुरैरानीतचन्दनौधैश्चितात्रयं श्रर्हतां गणिनां साधूनां च कारयेत् । तत्र प्राच्यां जगवतश्चिता वर्तुला स्यात्, याम्यां गणनृतां त्र्यस्रा यतीनां च प्रतीच्यां चतुरखा भवेत् । ततो वज्रनृत् क्षीरावानीतैः क्षीरैर्जगवतस्तनुं
For Private & Personal Use Only
स्तंज. १४
॥ ६१ ॥
www.jainelibrary.org