________________
कोऽन्त्यसमयेऽसत्ताको निष्कर्मा तस्मिन्नेव समये लोकान्तं गलतीति । अस्पृशन्त्या गत्या एकसमयादराधिक समयमस्पृशन् सिधिं गलति । अत्र शिष्यः प्राह-ननु निष्कर्मणः सिधस्य कथं लोकान्तं यावन-1 तिर्नवति ? । अत्र गुरुः प्राह-पूर्वप्रयोगतः, अचिन्त्यात्मवीर्येणोपान्त्यसमयघये पञ्चाशीतिकर्मप्रकृतिदपणाय पूर्व यः प्रयुक्तः प्रयोगो व्यापारः प्रयत्न इति यावत् तस्मात् । अत्र दृष्टान्तमाह-यथा कुलालचक्र दोला इपुर्गोफणमुक्तगोलकश्च, इत्यादीनां यथा पूर्वप्रयोगतो गतिः सिधा तथाऽत्रापि १ । अथवा कर्म-19 सङ्गाजावात् , यथाऽष्टमृह्येपनिर्मोदादिनाऽलावुनस्तुम्बस्योर्ध्वगतिर्दृष्टा तथा कर्मलेपसङ्गनिर्मोदात्सिनानामूर्ध्वगतिः स्मृतेति २ । अथवा वन्धविमोचात् , यथा एरएमफलवीजादेवन्धविच्छेदादूर्ध्वगतिर्नवेत्तथा कर्मवन्धनन्जेदात्सिवस्याप्यूर्ध्वगतिः स्यात् ३ । अथवा स्वनावपरिणामात् , यत उक्तं
यथाऽधस्तिर्यगूज़ च लोप्ठवाय्यग्निवीचयः। स्वभावतः प्रवर्तन्ते तयोर्ध्वगतिरात्मनः॥१॥ इति प्रसङ्गात् । अथ सिघानां चलननिषेधमाह
न चाधो गौरवाजावान्न तिर्यक् प्रेरकं विना । न च धर्मास्तिकायस्यानावासोकोपरि व्रजेत् ॥१॥ सिघात्माऽधस्तान्न गति, कर्मजारानावात् इत्यादि स्पष्टं । अथ सिजिगमनं यथा स्यात्तथाऽऽह__ तत्रापि गतः सिधिं संयतस्य महात्मनः । सर्वैरङ्गैविनियति चेतनस्तनुपञ्जरात् ॥१॥ I स्पष्टः । यथा स्थानाङ्गे पञ्चमस्थाने-“पंचविहे जीवस्स निकाणमग्गए । तं जहा-पाएहिं १ ऊरूहि २ नरेणं ३ सिरेण ४ सवंगेहिं ५ । पाएहिं निकायमाणे निरयगामि नवंति । ऊरूहिं निकायमाणे तिरिय
रकर
Jain Education International 2010_0
For Private & Personal use only
www.jainelibrary.org