SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ उपदेशमा ॥६ ॥ ॥ व्याख्यानम् ॥ २० ॥ स्तंच.१५ अथान्त्यक्रियामाहदेशनां विविधां दत्त्वा निजायुः प्रान्तदेशके । पुण्यक्षेत्रे जिनाः सर्वे कुर्वन्त्यनशनादिकम् ॥ १॥ IP स्पष्टः । अनशनमाहारादित्यागः । श्रादिशब्दादन्त्यध्यानस्यान्त्यौ धौ भदौ ध्यायन्ति । तथाहिसूक्ष्म क्रियानिवृत्तिकं तृतीयं शुक्लध्यान योगनिरोधनिमित्तं ध्यायेत् । बद्मस्थस्य यथा ध्यानेन मनसः स्थैर्यमुच्यते तथैव ( एतध्ध्यानेन ) वपुषः स्थैर्य, इदं ध्यानं केवलिनो भवेत् । तत्र पर्याप्तसंझिजीवस्य तत्का-2 खप्राप्तपर्याप्तेस्तत्समयवर्तिजघन्यमनोयोगो यावन्मितः स्यात्तस्यासङ्ख्येयत्नागमितं समये समये रुन्धन् सन्न-5 सङ्ख्यातसमयैः सर्वमनोयोगं रुणछि । तथा पर्याप्तहीन्जियस्य यावन्मितो जघन्यवचनयोगः स्यात्तस्यासङ्ख्येयतमं जागं समये समय रुन्धन् सन्नसङ्ख्यातसमयैः सर्ववचनयोगं रुणछि । तथा सूक्ष्मपनकस्याद्यसमयोत्पन्नस्य जघन्यकाययोगो यावन्मितः स्यात्तस्यासङ्ख्याततमजागरूपं समये समये रुन्धन् देहस्य 5 तृतीयत्नागं मुञ्चन्नसङ्ख्यातसमयैः सर्वकाययोगं रुणछि । एवं चरमध्यानतृतीयजेदमध्ये योगनिरोधं कृत्वा | * केवलिनो इस्वाक्षरपञ्चकोझिरणमात्रायुषः शैखवन्निश्चलकायस्य चतुर्थध्यानपरिणतिरूपं शैलेशीकरणं है। नवति, अयोगिगुणस्थाने समुचिन्नक्रियात्मकं चतुर्थ ध्यानं स्यात् , यत्र ध्याने सूक्ष्मकाययोगक्रियाऽपि समुबिन्ना । चरमगुणस्थानान्त्यसमयघयादाक् पञ्चाशीतिप्रकृतिसत्ताक उपान्त्यसमये त्रयोदशप्रकृतिसत्ता **CHORUS ॥६ ॥ Jain Education International 2010-01 For Private & Personal use only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy