________________
संज
उपदेशमा..इति वनस्पतिमाश्रित्याविरतिर्जाविता । एवं पृथ्वीजीवानां जाव्यं, हरिताखसोमलक्षारादिनिर्विकले-
न्धियतिर्यमनुष्याणां प्रत्यहं वधदर्शनात् । पारदस्य तु कूपस्थस्याश्वारूढस्त्रीमुखदर्शनात्तामनुधावतः कामचिह्न स्पष्टमेव । शेषं प्राग्वत् । जलमपि क्षारादिविशेषैर्मधुरजसपृथ्व्यादिजीवान् हन्ति, नदीपूरादिषु । नरपश्वादीनां महान् वधः स्यात् । अग्निश्च तापशोषणादिना जलजीवान् हन्ति सर्वतोधारशस्त्ररूपत्वासर्वजगद्दाहकशक्तिरस्ति, तेन प्राप्तं सर्व हन्ति । एवं वायवोऽप्युष्णादयः शीतादिवायुजीवान् प्रदीपाद्यनिजीवान् नन्ति, सूकादिजिनरादीनां मृत्युदर्शनात् । एवमेकेन्धियाणां पश्चाश्रवाद्यविरतित्वं जावितं । एवं विकलेन्ड्रियाणामपि । यतः पूरकशङ्खादयो हीन्धिया जीवा जीवाहारं कुर्वन्ति । यूकाकीटिकामत्कु
एखजूरादयस्त्रीन्धिया जीवाहारा एव, खजूरादयः कर्णे प्रविष्टा उघेजयन्ति । चतुरिन्धिया वृश्चिकन्त्रए मर्यादय इखिकादीन प्रन्ति । देशमशकादयो गजकर्णे प्रविष्टा गज सिंहनासायां प्रविष्टाश्च सिंहं नन्ति ।।
पञ्चेन्धियाश्च जलचरा मत्स्यादयो मत्स्याहारा एव । स्थलचरा व्याघ्रसिंहसर्पादयोऽपि मांसाहाराः। |इयेनगृध्रादयो बहुधा हिंसाकारिणः । तथा कामसेवाऽपि स्थलचरादीनां स्पष्टैव । एषां हिंसादिजनिता गतिरप्येवं
___ "यावर विगला नियमा संखाउअतिरिनरेसु गति"। तथा-"असन्नि १ सरिसिव २ परकी ३ सीह ४ उरग ५ त्यि ६ जति जाव बदि ।
कमसो उक्कोसेणं सत्तमपुढविं मणुअमला ॥ १॥"
SANSAR
॥
७
॥
For Private & Personal Use Only
www.jainelibrary.org
_Jain Education International 2011