SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ संज उपदेशमा..इति वनस्पतिमाश्रित्याविरतिर्जाविता । एवं पृथ्वीजीवानां जाव्यं, हरिताखसोमलक्षारादिनिर्विकले- न्धियतिर्यमनुष्याणां प्रत्यहं वधदर्शनात् । पारदस्य तु कूपस्थस्याश्वारूढस्त्रीमुखदर्शनात्तामनुधावतः कामचिह्न स्पष्टमेव । शेषं प्राग्वत् । जलमपि क्षारादिविशेषैर्मधुरजसपृथ्व्यादिजीवान् हन्ति, नदीपूरादिषु । नरपश्वादीनां महान् वधः स्यात् । अग्निश्च तापशोषणादिना जलजीवान् हन्ति सर्वतोधारशस्त्ररूपत्वासर्वजगद्दाहकशक्तिरस्ति, तेन प्राप्तं सर्व हन्ति । एवं वायवोऽप्युष्णादयः शीतादिवायुजीवान् प्रदीपाद्यनिजीवान् नन्ति, सूकादिजिनरादीनां मृत्युदर्शनात् । एवमेकेन्धियाणां पश्चाश्रवाद्यविरतित्वं जावितं । एवं विकलेन्ड्रियाणामपि । यतः पूरकशङ्खादयो हीन्धिया जीवा जीवाहारं कुर्वन्ति । यूकाकीटिकामत्कु एखजूरादयस्त्रीन्धिया जीवाहारा एव, खजूरादयः कर्णे प्रविष्टा उघेजयन्ति । चतुरिन्धिया वृश्चिकन्त्रए मर्यादय इखिकादीन प्रन्ति । देशमशकादयो गजकर्णे प्रविष्टा गज सिंहनासायां प्रविष्टाश्च सिंहं नन्ति ।। पञ्चेन्धियाश्च जलचरा मत्स्यादयो मत्स्याहारा एव । स्थलचरा व्याघ्रसिंहसर्पादयोऽपि मांसाहाराः। |इयेनगृध्रादयो बहुधा हिंसाकारिणः । तथा कामसेवाऽपि स्थलचरादीनां स्पष्टैव । एषां हिंसादिजनिता गतिरप्येवं ___ "यावर विगला नियमा संखाउअतिरिनरेसु गति"। तथा-"असन्नि १ सरिसिव २ परकी ३ सीह ४ उरग ५ त्यि ६ जति जाव बदि । कमसो उक्कोसेणं सत्तमपुढविं मणुअमला ॥ १॥" SANSAR ॥ ७ ॥ For Private & Personal Use Only www.jainelibrary.org _Jain Education International 2011
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy