SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ Jain Education International 2010 इत्यनन्ता जीवा श्रविरतपङ्कावेव प्रविशन्ति । श्रथ मनुष्या जिल्लशौनिक कैवर्तकच क्रिम्लेछादयोऽ| धर्माः । नृपामात्यादय उत्तमा श्रपि जैनधर्मविमुखा श्रविरता एव । तथा घीपायनादयः सुरा हिंसाद्या| श्रवकरा अविरता एव । तथा सुराः काञ्चनबुध्याऽसत्यं जल्पन्ति, श्रदत्त निधानादिकं परकीयमधितिछन्ति । मैथुने परकीयदेवाङ्गनाः कामयन्ते । परिग्रहस्तु विमानादिलक्षीरपि श्रमितैव । एवं सुरा श्रप्यव्रतिनः । तथेश्वरो जगत्संहाराधिकारी त्यादिनाऽऽश्रवपर एव । एवं कृष्णबह्मादयोऽपि ज्ञेयाः । लौकिकर्षयोऽपि शापानुग्रहस्त्री प्रसक्त्यादिनिरविरतपङ्किगा एव । विश्वामित्रेण ब्रह्मर्पिरित्यकथनोत्पन्नक्रोधेन वशिष्ठस्यारुन्धतीकलत्रपुत्रा हताः, एवं सोऽपि कामाकुलः । पाराशरः स्मरविह्वलो दिवाऽपि धूमरीं विकुर्व्य ( विकृत्य ) मत्स्यगन्धां मात्सिकपुत्रीं सिषेवे । इत्यादि सर्वे परग्रन्थाज्ज्ञेयं । श्रमव्यतिर्यङ्नरा श्रपि केचिद्रव्यतो देशसर्वविरतिभावेऽपि श्रविरता एव । नारका श्रपि क्रोधाध्माततया वैक्रियशक्त्या विकुर्वित ( विकृत) प्रहरणवज्रतुमादिनिः परस्परं महावेदनामुत्पादयन्ति इत्यविरतपङ्कावेव । एवं चराचरजीवा बहवः प्रत्याख्यानरहिताः । द्वितीयपरिविरतसम्यग्दृष्टीनां ज्ञेया । श्रेणिकसत्य किवासुदेवादयः कियन्तो मनुष्या देवनारकाणामसङ्ख्याततमो जागः तिरश्चां चानन्ततमइमेऽवतिनः सन्ति, तथापि मिथ्यात्वदोषगतत्वेन पूर्वनेदादतिश्रेष्ठाः । केचिद्देवाः सुदर्शनिनोऽत्र भेदेऽवतरन्ति, तथापि पूर्वोकजी वेन्यः स्वस्पा एवेति । For Private & Personal Use Only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy