________________
15/शादिवत् । श्रौषधाञ्जनेन परधनग्रहणप्रवृत्तिरित्यादि ३ । एवं मैथुनपापं विरतिज्ञावाजावात् , तादृक्
पुष्पारामादीनां परं प्रति रागहेतुत्वात् । अहिफेनादिनिर्विशेषमैथुनप्रवृत्तिः स्यात् । तथा लोके पञ्च | lal बाणा श्मे-कमखकन्दः १, बाघमञ्जरी २, जातिपुष्पं ३, चम्पापुष्पं ४, बपोरियापुष्पं ५ च, एते पञ्च मैथुनरागजनकाः। तथा केषाश्चित्तरूणां साक्षादपि कामसंज्ञा दृश्यते । तमुक्तम्
पादाहतः प्रमदया विकसत्यशोकः, शोकं जहाति बकुलो मधुवारिसिक्तः ।
श्रालिङ्गितः कुरुबकः कुरुते विकास-मालोकितस्तिलक उत्कलिको विजाति ॥१॥ | इति ४ । परिग्रहोऽपि तेषां विरत्यनावात् । केचित्तरवो निधिं मूखेन वेष्टयन्ति मूठयेत्यादि परिग्रहपापं स्पष्टं । तथा तरूणां बाह्यत एकेन्धियत्वमस्ति तथापि जावतः पञ्चेन्धियाणां सन्नावः । तथा तेषां | दशसंज्ञानिः कर्मबन्धः, तथाहि
आहार १ सय १ परिग्गह ३ मेहुणं ४ तह कोह ५ माण ६ माया ७ य ।
खोजो रागो ए उहो १० एए सन्ना दस जीवाणं ॥१॥ रुरकाणं जलाहारो १ संकोश्रणी जएण संकुश शानियतंतुएहिं वेढश् वली रुस्कस्स परिग्गहे ३॥॥
थीपरिरंजेणं कुरुबकतरुणो फलंति मेहूणे । कोकणयस्स ल कंदो हुंकारे मुन कोहेणं ५ ॥३॥ माणे करति रुअंती ६ गया वली फसाइ मायाए ।लोने विक्षपलासा खिवंति मूखे निहाणुवरिं ॥४॥ रयणीए संकोचं (अं) कमखाणं होइ रागसन्नाए ए । घे चश्त्तु मग्गं चमति रुरकेसु वलीउ १० ॥ ५॥
Jain Education International 2010
For Private & Personal use only
www.jainelibrary.org