SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ संग.१४ है यावत्सनावात् । अथैकाक्षेषु किञ्चिविशेषहिंसाद्याश्रवा दर्यन्ते, तथाहि-वृदादयः स्वस्वमाहारं जवानि- खादिकं सचित्तं गृह्णन्ति इति तेषां जखवातविराधना स्पष्टा । यतः६ जत्य जलं तत्थ वणं जत्य वर्ण तत्थ निवि श्रग्गी। तेउ वाउ सहगय तस्सा य पञ्चस्कया चेव ॥१॥ | इति वचनाघनस्पत्यादीनामप्याहारग्रहणमात्रेणापि सूदमवृत्त्या विराधना । बादरवृत्त्या तु केचिद्वृक्षाः । कंधारीबदर्यादयः कदट्यादीन्मरुदेव्यादिजीववत् स्नुह्यादयः स्वमूलक्षारकटुरसादिभिः पृथिव्यादीन् पमपि । नन्ति, कीटमारिकाकिंपाकादयो मनुष्यपश्वादीन् नन्ति, नेमागारिप्रमुखा उच्चाटयन्ति, केचिन्मनुष्यान् । पशवः (शून) पशुंश्च नरान् कुर्वन्ति। वंशशरादयो धनुर्बाणादिरूपतया बहुजीवान् घ्नन्ति। धनुरादिजीवानामप्युत्सर्गादविरतपरिणामत्वादचेतनशरीरादेरपि बन्धः । जिनपूजाईपुष्पफलाजरणादिमुनिपात्रादिजी-3 वानां शरीराणां धर्मसाधनत्वेऽपि न पुण्यबन्धः, तऽतुविवेकानावात् । एवं महारम्नप्रवृत्तिहेतुशकट-1 खाङ्गलादिजीवानां हिंसाहेतुत्वं जावनीयं । एवं दर्शिता हिंसा १ । तथा तेषां सत्याध्यवसायाजावाद-IP सत्यं । जनानामसत्यवादहेतुत्वादपि असत्यपापं, दृश्यन्ते हि केचिदोषधिवशात्सत्यमसत्यमपि वदन्तः।। दीपावतारादौ कन्याद्युक्तस्यासत्यस्यापि विनावनात् । मोहनवह्यादयो मोहोत्पादनेन जनानां मार्गादि- I परीत्यादि दर्शयन्ति, इत्याद्यनेकधाऽसत्यप्रकारः । सर्वे वृक्षजीवाः सचित्तमाहारं गृह्णन्ति, तदाहार-2 गतजीवादत्तमेवेति, परेषामदत्तहेतुत्वं च स्पष्टमेवेति, कोकाशसूत्रधारकृतकाष्ठमयशुकपारापतादिजिपको-18 धागारेऽदत्तादानं कृतं शाट्यादीनां ग्रहणश्रवणात्, काष्ठशुकादिजीवानां चादत्तादानपापं पूर्वोक्तधनुर्व SAGAR ॥६॥ Jain Education International 2010.00 For Private & Personal use only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy