SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ व्याख्यानं ॥ २०३॥ श्रथ जिनेन्त्राः समवसरणे स्थिता देशनां तन्वन्तीत्याहबहवोऽविरता जीवास्तेन्यः स्वट्पाः सुदृष्टयः । स्वट्पतरास्ततः श्राप्ताः साधवोऽटपतमास्ततः ॥१॥ अविरता पादशविधविरतिरहिता जीवा बहवः समस्तविश्ववर्तिमिथ्यात्विजीवग्रहणात् । अविरत्यपश्चिमाः-मनसः करणानामिन्धियाणां पश्चानामनियमोऽनियन्त्रणं पणां जीवानां वधश्चेति घादश । तेन्योऽविरतिजीवेन्यः स्वरूपाः सम्यक्त्वधारिणः । तेन्यः श्रामा देशविरताः स्वस्पतराः, एकादशाविरतीनामनियमपराः पादशस्य त्रसकायरूपस्यैव प्रत्याख्यानपराः ते विरत्येकदेशधरा देशविरतिधराः । तेन्यः सर्व-2 विरतिधराः साधवः स्वट्पतमाः । अत्र जावना-इह जीवानां संसारे चतस्रः पतयः सन्ति । तत्राद्यपतेका महत्त्वमेवं-सर्वेऽप्येकेन्धियादयोऽविरतपसावेव । तत्रैकेन्द्रियाः पञ्चानवेन्योऽविरतत्वातजानितं कर्मवन्धं खजन्ते, विरताश्च नोच्यन्ते, यथाहि सुप्तप्रमादिमूर्वितादयो विरतिपरिणामाजावाजक्तिचेतनाद्यनावेन | हिंसादि न कुर्वते तथापि वतिनो नोच्यन्ते । मूकादयोऽसत्यमवदन्तोऽपि न सत्यवादिनः । कुणिपङ्ग्वादयश्चादत्तं न गृह्णन्ति तथापि न ते स्तेयत्याजकाः । कृत्रिमाकृत्रिमनपुंसकास्तियनरा मैथुनमसेव|माना अपि न ब्रह्मचारिणः । पशुधमकादयश्च विशेषधनवस्त्राद्यनावान्न निर्ग्रन्थाः स्युः, विरतिफलं न8 खनन्ते। एवमेकाक्षा श्रव्रताः, सम्यक्त्वानावात् । यतः-"एगिदिएसुसासाणो" इति वितीयगुणस्थानस्याप्यनावात् । एवमेव विकलेजियसंमूर्तिमपञ्चेन्धियादिष्वप्यविरतित्वं, सास्वादनस्योत्पत्तिसमये षमावलिका __JainEducation International 2010JNI For Private & Personal Use Only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy