________________
उपदेशमा स्थित्वा सर्वासु दिनु तं बलिं प्रौढमुष्टिनिः किरति, तस्यार्ध भूमिपतनात्प्रागेव नाकिनो गृह्णन्ति, शेष-स्तंन. १४
॥ स्यार्धस्यार्धमेतविधायको गृह्णाति, अन्य जना अवशिष्टं यथालाजं गृह्णन्ति । तस्यैककणे मूर्ध्नि न्यस्ते ॥५५॥
रोगाः सर्वेऽपि शाम्यन्ति, षएमासावधि नूतनरोगो नाविनवति । इत्थं बलिविधौ पूर्णे जिनाः प्रथमव.| प्रतोऽवतीर्य दितीयवास्येशानकोणके देवबन्दक एत्यानेकदेववृताः सुखं तिष्ठन्ति । ततो प्तिीयपौरुण्यां नृपाद्यानीते सिंहासने पादपीठे वोपविश्य गणाधिपो धर्मोपदेशमादिशेत् । पुनः पश्चात्पौरुष्यां जिनाः सिंहासने स्थित्वा देशनां कुर्वते । इदं समवसरणं यत्र कदापि न जातं स्यात्तत्र चतुर्विधा देवा अमुना विधिना कुर्वन्ति । कश्चिन्महर्षिकसुरो नन्तुमेति स तत्रैकोऽपि कुरुते इति ।
अथ समवसरणं विना नियतर्षिमाह____ यदापि न स्यात्समवसरणं स्यात्तदापि हि । सुशोनितं प्रातिहार्याष्टकं नियतमर्हताम् ॥५॥ | स्पष्टः । नवरं अष्टमहाप्रातिहार्यवर्णनं तु मया प्रथमस्तम्ने लिखितमस्तीति ।
इत्यनन्तगुणरत्नशालिना-मर्हतामुदितमागमोदधेः।
वर्णनं तदनुसारमर्हता, धार्मिकाः सुकुरुतात्मनो हिताम् ॥ १॥ ॥ इत्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादवृत्तौ चतुर्दशस्तम्ने २०५ व्याख्यानम् ॥
॥
५॥
१ बबिस्वामी। २ योग्यताम् ।
Jain Education International 2010_0
For Private & Personal use only
www.jainelibrary.org