________________
४०१० Jain Education International 2010_0
तेषां पृष्ठतो वैमानिकदेव्योऽर्हदादिकान् प्रणम्यासते, तासां पृष्ठे साध्व्यः इत्येतास्तिस्रः पर्षदोऽग्निकोणे निषीदन्ति पूर्वधारेण प्रविश्यार्हत्प्रदक्षिणां कृत्वा च । भुवनपति ज्योतिर्व्यन्तराणां देव्य इति त्रयं याम्यधारेण प्रविश्य नैर्कत्यां दिशि तिष्ठन्ति । भुवनपतिज्योतिर्व्यन्तरसुराः पश्चिमघारे प्रविश्य वायव्यां दिशि तिष्ठन्ति । वैमानिकसुरा नरा नार्यश्चोत्तरद्वारे प्रविश्येशानकोणे निषीदन्ति श्रदादिकान्नत्वेति । चतुर्धा देव्यः साध्व्यश्चोर्ध्वगाः शृण्वन्ति । सर्वे देवा नरा नार्यः श्रमणाश्च निविष्टाः शृण्वन्ति, वृत्तावावश्यकस्येदं वाक्यमुक्तं । चूर्णौ चोत्कटिकासनाः साधवः शृण्वन्ति, साध्व्यो वैमानिकाङ्गनाश्चोर्ध्वस्थिताः । बालग्खानजर्जरादीनां सोपानाद्यारोहतां श्रमो व्याधिश्च प्रनुप्रभावान्न जवेत्, न कस्यापि वैरभावं प्रादुर्भवति । द्वितीयवमे विस्मृतजात्या दिवैरा स्तिर्यश्वः शृण्वन्ति इति । श्रथ देशनान्ते यद्भवति तदाह
प्रथम पौरुष यावद्धर्ममाख्याति पारगः । वर्धापनविधिं तत्र तन्वन्ति तरकुलैर्जनाः ॥ १ ॥ स्पष्टः । जनाश्चक्रवर्ती श्राद्धो वा पूर्जनादयो वा तरकुलैः शालिकणैर्वर्धापन विधिं कुर्वन्ति, तथाहिकलमशालीनां तरकुला उद्दामसौरजा निस्तुषाश्च सितत्विषोऽखएकाग्राश्चतुःप्रस्थ मिता श्राढकमानाः शुद्धवारिणा शोधिताः तानर्धस्विन्नानिमान् रत्नस्थाले निक्षिप्य स जिताखिलशृङ्गारा सुवासिनी मौलौ धत्ते, अत्र स्वर्गिः सुगन्धिव्याणि क्षिपन्ति, तेनासौ बलिर्भूरिसौरज्यो जायते । ततो गीत तूर्यादिमहोत्सव पुरस्सरं श्राद्धेन प्रजोर नीयते, बलिरेवं पूर्वधारा प्रविशति । तस्मिन् पात्र श्रागते जनाः क्षणं विरमन्ति । ततः स चक्रवर्त्यादिश्राद्धो बलिना सह तिस्रः प्रदक्षिणाः कृत्त्वा प्रजुपादान्तिके प्राच्यां
For Private & Personal Use Only
www.jainelibrary.org