________________
संज.१४
॥
४॥
द्र
नृत्स्वरूपं, तेन्यश्चाहारकदेहा अनन्तगुणहीनाः, तेन्योऽप्यनुत्तरसुरा अनन्तगुणहीनाः स्वरूपतः, ततोऽ- धोऽधः क्रमात् सुरा व्यन्तरसुरान् यावत् , तेन्यश्चक्रिणो वासुदेवा बलदेवा महामाएकलिकाः क्रमादनन्तगुणहीना ज्ञेयाः । तवेषास्तु नृपादयः सर्वेऽपि लोका मिथः स्वरूपतः षट्स्थानपतिता नवन्ति ।। यत उक्तं चअनन्ता १ सङ्ख्य ५ सङ्ग्येय ३ जागहीनाः परस्परम्।सङ्ख्येया ४ संख्येया ५ नन्त ६ गुणहीनाश्च रूपतः ॥१॥
तथा तीर्थंकरस्वरूपं सर्वेषां वैराग्यजनकं स्यात्, न तु रागादिवर्धकं चेति । अथ समवसरणे पर्षदां स्थानान्याह
पादश पर्षदः सर्वा देशनाश्रवणस्पृहाः । स्वस्वस्थाने निषीदन्ति प्रशस्तयोगलासुराः॥१॥ स्पष्टः । पर्षन्निषीदनस्थानान्यमूनि, तथाहि-ज्येष्ठोऽन्ये च गणनृतो जिनपार्श्वे आग्नेय्यां निषीदन्ति, केवखिनस्तु जिनॉस्त्रि प्रदक्षिणीकृत्य तीर्थनमस्कृतिं कृत्वा स्थितेगौरवं रदन्तः पदस्थानां गणनृतां| पृष्ठतो निषीदन्ति, जिनं न वन्दन्ते, यतः
कृतकृत्यतया तादृक्कटपत्वाच्च जिनेश्वरान् । न नमस्यन्ति तीर्थ तु नमन्त्यर्हन्नमस्कृतम् ॥ १॥ उक्तं च धनपालेन पलस्तोत्रेहोइ मोडुन्छेउ तुह सेवाए धुवत्ति जेदामि । जं पुण न वंदिअबो तत्थ तुम तेण किकामि ॥१॥ | केवतिनां पृष्ठतः शेषसाधवोऽतिशयिनोऽर्हत्तीर्थगणाधिपादिकान्नत्वा याक्रमं विनयेन निषीदन्ति,IK
MI||
४॥
Jain Education International 2010
For Private & Personal Use Only
www.jainelibrary.org