SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. लतिका, सानास्ति, तां विना न कर्णभूषणपरिधानं १२ । अत्र वनसमीपे लिपालिर्नास्ति तेन जयं न | विद्यते १३ । गृहाणामूनि फलानीत्यत्र पालिरुत्सङ्गः सा नास्तीति कथं गृह्यन्ते १४ । एता श्रजा गणिता ॥ ५३ ॥ इत्यत्र पाखिः प्रान्तः तेनैतादृशां भूयसीनामजानां पालिः प्रान्तो नास्तीति १५ । इत्येकेनोत्तरेण सर्वा अपि स्वस्वमनसि प्रश्नोत्तरं बुबुधुः । सम्यगवगम्य तत् पतिरपि मुमुदे । इति प्राकृतजनेषु यदीदृशी शक्ति| स्तर्हि जिनेन्द्रवाक्यतः सर्वेषां संशयाभावः कथं न स्यात् ? । यतः - श्रप्येकमई वचनं जहार, यत्संशयानि॑ युगपकना॒नाम् । श्रुत्वा कथां वाजवतानां, जिनेन्द्रतः स्यात् किमु तत्र चित्रम् ॥ १ ॥ ॥ इत्यन्द दिनपरिमितोपदेश संग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तौ चतुर्दशस्तम्ने २०१ व्याख्यानम् ॥ Jain Education International 2010 व्याख्यानं ॥ २०२ ॥ देशासमये यवति तदाह जिनवाक्यात्प्रबुद्धा ये दीक्षां गृह्णन्ति ते मुदा । तेषु गणिपदार्दास्तान् यच्छन्ति त्रिपदीं जिनः ॥ १ ॥ श्रधीत्य त्रिपदीं तेऽपि मुहूर्त्ता । जबुद्धयः । कुर्वन्ति द्वादशाङ्गानि यतश्चक्रुर्जिना गणान् ॥ २ ॥ For Private & Personal Use Only स्तंज. १४ ॥ ५३ ॥ www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy