SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ Jain Education International 2010 0 श्रान्ताऽस्ति न वा । श्रद्य सत्रागारे जोजनं कथं न दीयते । कथमद्यानेन प्रवाहेण जलं प्रचुरमेति १० । कथं तव धम्मिल्लः सी कृतोऽस्ति ११ । कथं कर्णयोः कुएमले न परिहिते १२ । कथमत्र गह्वरे जयं नास्ति १३ । गृहाणामूनि फलानि (कथं न गृहीतानि) १४ । एता श्रजाः कथं न गणिताः १५ । इति क्रमेण पृष्टानां सर्वासामासां नृशं पूजार्दा मान्या पुष्पवती मुख्या स्त्री एकेनैव "पालि नत्थि" इतिशब्देनोत्तरं | युगपद्दत्ते स्म । तथाहि क्षिप्रचटिका बह्री राधा इत्यत्र धान्यमानकर्त्रीीं पालिर्नास्ति, अतः धान्यमापकाऽत्र खोके पाखीति कथ्यते १ । तके मधुरिमा कथं स्तोक इत्यत्र बदरी बब्बुलादिनवा तिर्यग्जक्ष्यविशेषा पाली इति सा नास्ति श्रतः २ । सा प्रातिवेश्मिकी सश्मश्रुका स्त्री गृहेऽस्ति दिवाकीर्तिगृहे न गताऽस्ति, श्रद्य पाखी न विद्यतेऽतः ३ । अद्य मम समाधिरस्ति एकान्तरादिज्वरागमनपाली - ज्वरवा - रको नास्ति, तेनेति ४ । अक्षतकङ्कोटकपाचने पाली छुरिका नास्ति, तां विनाऽमी कङ्कोटका अक्षताः | पाचिताः ५ । शुनी घुघुरायते इत्यत्र सा पोषिता नास्ति श्रतः ६ । महिषी० गोमहिष्यादिगर्भकालो लोके पालीति कथ्यते, तेनाधानसमयो नास्तीति । पान्था मार्गे श्रान्ता नास्ति, रथादिवाहनं विना व्रजन्ती स्त्री पालीटि लोके, तेनैषा पदपाली नास्ति, रथाद्यारूढा समेताऽस्ति । सत्रागारे जोजनमिति सत्रवेश्मनि येन पात्रेण कल्पितं जोजनं दीयते तत् पालीति लोके, तेन सा नास्तीति । कथं प्रवाहतः पयः प्रचुरमेति इत्यत्र पालिः सेतुरिति तेन पालिरत्र नास्तीति १० । धम्मिल्लः सकीकृत इत्यत्र मम मस्तके पाली यूका नास्ति केशपाशः प्रगुण एवास्ति श्रतः ११ । कर्णयोः कुएमलपरिधापनमित्यत्र पाखिः कर्ण - 1 For Private & Personal Use Only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy