SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ उपदेशमा च कुर्वन्ति । तत्र सूर्योदवे कनककमलेषु क्रमेण पादौ स्थापयन् पूर्वधारेण समवसरणे प्रविश्य चैत्यवृक्ष । स्तंच.१४ प्रदक्षिणीकृत्य पादपीउन्यस्तपादो “नमस्तीर्घाय" इत्युक्त्वा सिंहासने निषीदति । यतःतीर्थ नाम श्रुतज्ञानं यथा सङ्घश्चतुर्विधः । आद्यो वा गणवृत्तेन तीर्यते यन्नवाम्बुधिः ॥ १॥ . श्रुत ज्ञानपूर्विका अर्हन्तः, तदन्यासेनाईन्नामकर्मप्राप्तेरिति । अर्हन्नेतत्पूर्विको यत्तथा पूजितपूजकः । लोकेऽप्यहत्पूजितत्वात् पूजयेत्तीर्थमादरात् ॥ ५॥ ततस्तीर्थ नमत्यर्हन् कृतकृत्योऽपि वा यथा । धर्म कथयति स्वामी तथा तीर्थ नमस्यति ॥३॥ | तत्र निषण्णो जिनो देशनां विधत्ते, येन केन वचसा नूयसामपि संशयाश्विद्यन्ते । यतःक्रमाबेदे संशयानामसङ्ख्यत्वाघपुष्मताम् । असङ्ख्येनापि कालेन नवेत् कथमनुग्रहः ॥१॥ शब्दशक्तेविचित्रत्वात् सन्तीदंशि वचांस्यपि । प्रयुक्तैरुत्तरं यैः स्याद्युगपद्भूयसामपि ॥२॥ अथार्थसमर्थनाई लौकिकं ज्ञातमिदं-संगधरग्रामे धनकणकञ्चनाढ्यो बुढणाह आजीरः। तस्य पुष्प-18 वतीप्रमुखाः पञ्चदश जार्याः, सर्वाः स्नेहान्याः । एकदा तत्पतिर्गाश्चारयितुं वने गतः । मध्याहे नोजनाय । शस्थितः। तदा वनश्रीविलोकनोत्सुकाः पतिपाव भाजग्मुः। ताः सो अपि क्रमेण पतिमजिदधिरे-क-1 अमद्य क्षिप्रचटिका जूयसी राधा १ । कथमद्य तके मधुरिमा स्तोकः ५ । सा सश्मश्रुका स्त्री ( कथं काही | गृहे वर्तते ३ । अद्य कथं तव समाधिरस्ति ? ४ । अद्य कङ्कोटकशाकं कथमदतं पाचितं ५ । कथमियं ॥५॥ शुनी घुर्घरायते ६। सा महिषी गर्भवती कथं न जाता ७ । श्यं पुरो दृश्यमाना स्त्री पान्था मार्गे Jain Education International 2010 For Private & Personal Use Only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy