________________
त्रिसोपानं चतुर्दिछु नवेत् । तच्च विष्कम्नायामतः शतघ्यधनुष्कं महीतलाच्च सार्धेन क्रोशधयेनोचैर्जवति । यतः____ यदेकहस्तोलुङ्गानां सोपानानां सहस्रकैः । विंशत्या क्रोशयोर्युग्मं सार्धमेवोड्यो नवेत् ॥ १॥ ___ तच्च सिंहासनाधःस्थधरायाः पीठिकावधि । उव्यस्य नवेन्मानं समश्रेणिविवक्ष्या ॥२॥
अस्य पीठस्य मध्यदेशेऽशोकवृहो योजनविस्तृतः स्यात् , स जिनवपुर्मानाद्वादशगुणोउच्चः । यतःM तिन्नेव गाउाई चेअरुरको जिणस्स उसजस्स । सेसाणं तु जिणाणं सरीरो वारसगुणो उ ॥१॥ है चैत्यवृक्षः-जिनज्ञानोत्पत्तिवृदः अशोकवृक्षस्योपरि स्यात् । तस्य वृदस्य मूलेऽईदेवचन्दो जवेत् ।।
चतुर्दिा चत्वारि स्वर्णसिंहासनानि स्युः, पुरश्चैकैकं रत्नमयं पादपीठमईदागमे धृतोलासमिव वसति, 3 प्रतिसिंहासन बत्राणां त्रयं त्रयमुपर्युपरि संस्थायि मौक्तिकश्रेण्यलंकृतं स्यात् , प्रतिसिंहासनमुन्जयतो घौ चामरधारिणौ सुरौ स्यातां, सिंहासनाने स्वर्णपद्मस्थितं चतुर्दिछ एकैकं धर्मचक्रं नानुजित्वरं, तच्चा-12 तां त्रिजुवनधर्मचक्रित्वसूचकं मत्सरिमदापहं भवेत् । तथा चतुर्दिछु चत्वारः सहस्रयोजनोबिताः लघु-3 घण्टिकादियुक्ता महाध्वजाः स्युः। तत्र प्राच्यां धर्मध्वजः, याम्यां मानध्वजः, पश्चिमायां गजध्वजः, उत्तरे च सिंहध्वजः । यदत्र चापक्रोशादिमानमुक्तं तदधिकृतजिनात्माङ्गुलमानतो नवेत् । पीठं चैत्यवृदं सिंहा-2 सनं उत्रचामरान देवचन्दकादीनि च व्यन्तरामराः कुर्वन्ति । एतत्समवसरणं सर्वदेवसाधारणं । उक्तं | च-कश्चिन्महान सुरोत्तम एकोऽपि सर्वमेतत्कुर्यात् । तथा देवा नाकिनो हर्षतः सिंहनादं उन्मुनिरव ।
For Private Personal Use Only
www.jainelibrary.org
JainEducation international 2010