SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ खंच.१५ ॥११॥ उपदेशप्रा. कोशं च विस्तृतायतं स्यात् । एतावदेव विस्तारमानमाद्यक्तिीयवप्रयोज्ञेयं, तत्पाघयमिखनात् , तथाहि प्यवप्रात् पञ्चाशधनुर्मितः प्रतरः, ततोऽग्रे पश्चाशदधिकघादशशतानि सोपानधनूंषि स्युः, एवं त्रयोदशशतानि धनुषामेकतो रूप्यस्वर्णवप्रयोरन्तरं स्यात् , परतोऽपि तथैव, एवमुनयोः पार्श्वयोर्विस्तारे समुदिते एकः क्रोशः षड्धनुःशतानि यथोक्तमानं स्यात् । एवमेवान्ययोर्वप्रयोरपि मानं शेयं । एवं त्रयाणां है वप्राणां व्यासमाने समुदिते क्रोशत्रयं धनुषां अष्टादश शतानि च स्यात् । अत्र षड् वप्रनित्तयः स्युः, एकैकजित्तिविस्तारस्तु त्रयविंशजूंषि घात्रिंशदमुलानि च स्युः, तत्र धनूंषि षड्गुणानि कृतानि अष्टन६ वत्यधिकं शतमेकं स्युः, श्रङ्गुलानि च षड्नानि घिनवत्यधिकमेकं शतं स्युः, एषां चापघयं तेषु अष्टनव त्यधिकशतधनुष्षु मध्ये नियोजितं स्याच्चापदिशती, साप्राच्यचापराशौ श्रष्टादशशतात्मके नियोज्यते तदैकः क्रोशः, स पूर्वोक्तस्त्रिनियुक्तो योजनसंमितं वृत्तं समवसरणं जातं । अस्मिन् समवसरणे ये चतुर्दिछ । सोपानानां सहस्रा दश स्युस्ते योजनाद्वहिः । जिनाधःस्थमहीतलाद्वाह्यसोपानपर्यन्तं भूतखं तु सपादै-18 त्रिनिः क्रोशैर्भवेत् । TA नूमावलग्नं समवसरणं च जवेदिदम् । तत ऊर्ध्वमूर्ध्व सोपानरचनानिः समन्ततः ॥ १॥ 18 श्यं वृत्तसमवसरणव्याख्या ज्ञेया । किञ्चित्रेषं चतुरनसमवसरणस्वरूपं च लोकप्रकाशतो जाव्यं ।। अथ तृतीयवप्रे यत्प्रागुक्तं समजूतलं तस्य मध्ये मणिरत्नमयं पीठमेकं जिनदेहोच्चत्वसमोनूयं चतुर्धार । SSSSSSSS www.jainelibrary.org For Private & Personal Use Only JainEducation International 2010_ 0 NAL
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy