SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ उपदशप्रा. ***PLE A प्रविचारः जीवस्य गुणपर्याया श्रात्मन्येकत्वेन तिष्ठन्ति, न जिन्नस्वरूपेणेति ध्यायति, तथा मजीवस्तु | | संत्र. १० सिम्यस्वरूपमयत्वेनैकोऽस्ति । तथा चोक्तं पूज्यैः अनेकेषां पर्यायाणामेकजव्यावलम्बिनाम् । एकस्यैव वितर्को यः पूर्वगतश्रुताश्रयः॥१॥ मन प्रतियोगानामप्येकस्मात् परत्र नो । विचारोऽत्र तदेकत्ववितर्कमविचारि च ॥२॥ इदं ह्येकत्र पर्याये योगचापट्यवर्जितम् । चिरमुम्लते दीपः(ध्यान)निर्वातगृह(दीप)वत् ॥ ३॥ एष दितीयजेदस्तु पादशगुणस्थाने संजवति । अनेन घनघातीनि चत्वारि कर्माणि श्यं नीत्वा निर्मलकेवलज्ञानं सजते सयोगिकेवलिगुणस्थाने ध्यानान्तरिका (तं ) स्यात् , तेन ज्ञानेन सर्वपदार्थाननन्तधात्मकान् जानन्ति । यतःन जानन्ति न पश्यन्ति यत्तन्नास्ति जगत्रये । श्रतो नवन्ति पूज्यास्ते अर्हन्तो जगदर्चिताः ॥ १॥ इति । अथ तीर्थकृत्पदमपि केवलोत्पत्तौ सत्यां जोग्यतामेतीत्याहयत्तृतीयनवे बद्ध तीर्घकृन्नामकर्म तत् । प्राप्तोदयं विपाकेन जिनानां जायते तदा ॥१॥ अथ केवलोत्पत्त्यनन्तरं यद्देवाः कुर्वन्ति तदाहतस्मिन्नेव क्षणे देवेश्वरा श्रासनकम्पतः। एत्य महामहं कुर्युर्ज्ञानोत्पत्त्यास्पदेऽहताम् ॥ १॥ | अर्हतां ज्ञानोत्पत्तौ पूर्ववच्चतुःषष्टिः सुरा एत्य केवलकट्याणकमहं तन्वन्ति । तथाहि-वायुकुमारा योजनमितजूमएमलं शोधयन्ति । मेघकुमारास्तां जः सिञ्चन्ति, पट्टत्वधिदेवताः पुष्पैर्महीं पूजयन्ति । SY-RX*** Jain Education International 201 1 For Private & Personal use only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy