SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ ३ स्यात् , व्योनि दिव्यन्मुनिः ध्वनति , अहो दानमहो दानमित्युद्घोषयन्ति ५, मुदिताः सुराग || नरजन्मानुमोदन्ते । स्वर्णवृष्टिस्तूत्कृष्टा सार्धकादशकोटिमिता स्यात् , जघन्या च तावसक्षमिता स्यात् ।। || शक्रादयस्ते खलु वर्णनाढ्या, दीक्षादिकट्याणककारणे ये। मुख्या जवंति प्रनुसेवनेऽपि, तेषां करे मूर्धनि संस्थितोऽर्हन् ॥१॥ ॥ इत्यब्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादअन्धवृत्तौ चतुर्दश स्तम्ने २०० व्याख्यानम् ॥ ॥ व्याख्यानम् ॥ २०१॥ श्रथ केवलज्ञानोसत्तिमाहश्राद्येऽथ शुक्खध्यानस्य ध्याते नेदषयेऽईताम् । घातिकर्मक्ष्यादाविर्भवेत्केवलमुज्ज्वखम् ॥ १॥ | स्पष्टः । श्रष्टधा कर्ममखं शोधयतीति शुक्सं, शोचं वा क्समयतीति शुक्सं, तदेव ध्यानं तस्याचे भेद ये ध्याते सति जिनानां केवलज्ञानं समुत्पद्यते । तावाद्यौ धौ जेदाविमौ---तत्र प्रथमः पृथक्त्ववितर्क| सप्रविचारः एकत्रव्यविवर्तिनामुत्पादादिपर्यायाणां विस्तारेण जिन्नदैयों वितर्को विकटपनं नानानयानु- . सारेणात्मकात् जीवाजीवौ जिन्नत्वेन कृत्वा वितर्को गुणपर्यायविचारणं सप्रविचार इति श्रात्मसत्ताध्यानं . यत्र ध्याने । बाध एष दस्तु अष्टमगुणस्थानादारन्यैकादशं यावन्यते इति । दितीय एकत्ववितर्का-1 Jain Education International 20100 For Private & Personal use only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy