________________
उपदेशप्रा.
॥ ४ए ॥
Jain Education International 2010.
स्तनीं बस उषहेत् । शेषाः सुराः पञ्चवर्णपुष्पवृष्ट्यादिकं तन्वन्ति, इत्याद्यनेकमहामरैर्निर्गच्छन्तं जिनं सर्वे स्तुवन्ति - "हे वीतराग प्रनो ! समस्तकर्मरिपून् जित्वा शीघ्रं केवलज्ञानं त्वमाप्नुहि । एव महामदैः प्राप्य वनमशोकादितरोस्तले तां संस्थाप्य तस्याः समुत्तीर्य भूषणानि मुञ्चति, तानि कुलमहत्तराऽऽदायैवं हितं शास्ति, यतः --
उच्चोच्चगोत्रस्त्वं वत्स त्वमसि क्षत्रियोत्तमः । ततः प्रमादं मा कार्षीर्यथा सिध्येत्तवेप्सितम् ॥ १ ॥ ततो गवाकया मुष्ट्या कूर्चान् मुष्टिचतुष्केण च मूर्धजानुचरन् लोचं कुरुते पञ्चेन्द्रियविषयकषायचतुष्टय रूपनव विधजावलोचं केशत्यागरूपं दशमं अव्यलोचं च चकार । शक्रस्तान् केशानादाय प्रभुमनुज्ञाप्य क्षीरोदधावुत्सृजेत् । ततः शक्रो देवदूष्यं सक्षमूस्यं वस्त्रं प्रनोः स्कन्धे न्यस्येत् । तदा शक्रवाक्येन सुरनरनार्योघरको निखिलोऽप्युपशाम्यति । ततो " नमो सिद्धाणं" इत्युक्त्वा स्वामी सर्वसामायिकपाठ * वदति, छात्र पाठे जंते इति जिना नोच्चरन्ति न चास्यान्यो दन्तः । अन्यत्र सिचेभ्य श्राचारार्थ त्वनेन सिद्धत्वात्प्रत्युक्तमिति तत्त्वार्थवृत्तौ । चारित्रप्रतिपत्त्युत्तरक्षणे चतुर्थज्ञानमुत्पद्यते । श्रात्तसंयमास्ते तस्मिन्नेवाहि विहरन्ति व्याद्यप्रतिबन्धत्वेन । यतः -
तत्र व्यं सचित्तादि क्षेत्रं प्रामगृहादिकम् । कालः स्यान्मासवर्षादिर्भावो रागादिरुच्यते ॥ १ ॥ ततः प्रभुतपःपारणगृहे देवाः पञ्च दिव्यानि तन्वन्ति - सुगन्धजखवृष्टिः १, पुष्पवृष्टिः २, स्वर्णवृष्टिः
For Private & Personal Use Only
स्तंच. १४
॥ ४ए ॥
www.jainelibrary.org