SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ | धर्मप्रज्ञावनाबुध्ध्या लोकानां चानुकम्पया । जिना ददति तहानं न तु कीर्त्यादिकाशिणः ॥ १॥ अथ दीक्षाकट्याणकमाह& प्राप्यानुज्ञां खलौ दीक्षां पित्रादेस्तदनु प्रतुः । शक्रशंपादिनिर्जक्त्या कृतनिष्क्रमणोत्सवः ॥ १॥ स्पष्टः । इन्जाश्च नृपादयश्च तैर्निष्पादितदीहोत्सवस्त्वयं-दीक्षा दिने स्वजनास्तन्नगरं ध्वजश्रेण्याद्यसकृतं कारयन्ति । तस्मिन्नवसरे चतुःषष्टीचा आसनकम्पेन प्रजोदर्दीवादणं ज्ञात्वाऽऽगन्ति । ते पूर्वोक्ता-18 नष्टजातीयान् कलशान् पूजोपकरणानि च पृथक् पृथक् अष्टाधिकसहस्रं कारयन्ति । स्वजना अपीलवत् कलशान् शिटिपनिः कारयन्ति, ते नराणां कुम्लाः दिव्यकुम्लेष्वनुविशन्ति, तेन नृशं दिव्यशक्त्या शोजन्ते । ततः सुरानीतैस्तीर्थजखौषधिमृदादिनिरिन्धाः स्वजनाश्चाप्तमजिपिञ्चन्ति । ततो गन्धकाषायेण 8 रूक्षिताङ्गो यथास्थानपरिहिताचरणलासुरो लक्ष्मूट्यं सदर्श वस्त्र परिधत्ते । स्वजना एका शिविकां शिल्पिनिरिरत्नस्तम्नशताञ्चितां कारयन्ति, तादृश्या स्वर्गिकृतया शिबिकया मिश्रा सा नृशं विनाति। 18 ततः षष्ठादितपसाऽलंकृतस्तत्र सिंहासने पूर्वानिमुखः स्वामी निषीदति । प्रजोर्दक्षिणजागे कुलमहत्तरा । उपविशेत् एकं हंसलक्षणपटशाटकं गृहीत्वा, वामन्नागे च धात्री निषीदति, पृष्ठे चैका तरुणी उत्रं दधाना | तिष्ठति, ईशान्यामेका पूर्णकलशधरा निषीदति, एकाऽऽग्नेय्या हस्ते तालवृन्तं धृत्वा निषीदति । ततः ॥ स्वजनादिष्टाः सहस्रनराः तुल्यबखरूपाः शिबिकां वहन्ति यावदिन्धस्तस्या दक्षिणबाहामूर्ध्वगां स्वयं || वहति, ईशानेन्त्र उदीच्या ऊर्ध्वगां बाहां वहति, चमरेन्योऽधस्तनी दाक्षिणात्यां स्वयं वहति, उत्तरामध ___JainEducation International 2010_0 For Private & Personal use only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy