________________
उपदेशमा प्रजोर्हस्ते सौधर्मेशः स्थितिं विदधाति यद्दानं ददत् प्रजुन श्रममेति इति शक्तिबुझ्या, परं जिनस्त्वनन्ते- संज्ञ. १४
बखसमन्वितोऽस्ति १॥ ईशानेन्षस्तु सुवर्णयष्टिं करे धृत्वा ऊर्ध्व तिष्ठति चतुःषष्टीन्धवर्जान्यदेवानां दान । ॥४ ॥ 15 ग्रहतां निषेधति । तथा यादृशं ग्राहकनरेलाग्यं तादृशीं तन्नरमुखेन्यो वाक्योच्चारतारणां) कारयति ।
चमरेन्धबलीन्घौ प्रनुमुष्टिगतसौवर्णिकान् दानग्राहकनरवाञ्चितानुसारेणान्यूनाधिकान् कुरुतः, यदि तन्न-18 रेप्सितेन्योऽधिकास्ते स्युस्तदा न्यूनीकुरुतः, यदि च न्यूना मुष्टिमध्ये समेतास्तदा तन्नरवाञ्चितानुसारेणाधिकान् कुर्वाते ३। अन्ये नुवनपतयो जरतोत्पन्नमनुष्याणां दानग्रहणार्थमाकर्षणक्रियां कुर्वन्ति ॥ वान-3 व्यन्तरसुरास्तान् पश्चात् स्वस्थाने स्थापयन्ति ५। ज्योतिषिका विद्याधराणां दानसमयं ज्ञापयन्ति । तस्मिन् प्रस्तावे तीर्थकरस्य पिता तिम्रो महत्यः शालाः कारयति, एकस्यां शाखायां जरतजातनराणाम
नादीन् दापयति, दितीयस्यां वस्त्राणि, तृतीयस्यामाचरणानि च । चतुःपष्टीन्द्राणां दानग्रहणमहिम्ना 18 परस्परं घावन्धी यावत् कलहो नोत्पद्यते । चक्रवर्तिनराणां सौवर्णिकप्रजावेण कोशस्तु पादश वर्षाणि 8
यावदक्ष्यः स्यात् । सरोगिणां पादश वर्षाणि यावन्नूतनरोगा नोत्पद्यन्ते इति । तथा सर्वत्रोदूघोषणां "य-14 प्सितं वरं वृणुत” इति कारयति । अत्र केचिपदन्ति-"दानफलमवश्यं नोग्यतामेति, अन्यथा तत्फल-M॥ ४ ॥ बन्धालावो न स्यात् , अतो जिनास्तु दानं न ददति” इति ढुंढका जपन्ति तदयुक्तं, षष्ठाङ्गे मट्ट्यध्ययने प्रकटाक्षराः सन्ति । तथा जिनाः कीर्त्यादिहेतवे दानं न ददति । यतः
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org