SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ Jain Education International 2010_0 संसारसुखेषु नासक्ताः स्युरित्याहबहीरागं दर्शयन्तोऽप्यन्तः शुद्धाः प्रवासवत् । प्राप्तेऽपि चक्रनृप्राज्ये न व्यासक्ता जवन्ति ते ॥ १ ॥ श्रथ सोकान्तिककृत्यमाह - प्रव्रज्यावसरे स्वस्य ते ज्ञानेन विदन्त्यथ । तस्मिँश्च समयेऽन्येत्य देवा लोकान्तिका अपि ॥ १ ॥ नत्वा विज्ञपयन्त्येवं जय नन्द जगङ्गुरो । त्रैलोक्यस्योपकाराय धर्मतीर्थ प्रवर्तय ॥ २ ॥ वार्षिकदानविधिमाह - ततो दीक्षादिनादवग्वर्षशेषे जिनाधिपाः । दानं धर्ममुखं मत्वा दानं ददति वार्षिकम् ॥ १ ॥ स्पष्टः । दान वितरणप्रकारस्त्वयं-यदा प्रजुवर्षिकं दानं दातुमध्यवस्यति तदासनप्रकम्पेनावधिना शक्रो जानाति - "त्रिकाखोङ्गववज्रिणां जीतमेवेदं यदर्हतः प्रव्रज्यावसरे वार्षिकदानाय त्रिशतकोट्योऽष्टाशीतिकोय्योऽशीतिलक्षाः सौवर्णिका ढौक्याः” एवं निश्चित्य धनदमाज्ञापयति । ततस्ते जृम्नकामरा जिनगृहे पूर्वोक्तं स्वं निक्षिपन्ति । छात्र वृद्धमुखेन्य इत्थमपि श्रुतं, तद्यथा - श्रशीतिर तिनिर्निष्पन्न एकः सौवर्णिकः | स्यात्तन्मध्ये स्वनाम पितुर्नाम च भवति । एकवासरस्य दानस्य सौवर्णिकानां स्वर्णे नवसहस्रमणमितं स्यात्, चत्वारिंशता मणैरेकं शकटं जियते, एवमेतादृशानि शकटानि पञ्चविंशत्यधिकशतघयं भवन्ति । प्रत्यहं सौवर्णिकानामेका कोटिरष्टौ खाश्च दीयन्ते । सर्वान् वार्षिकदानयोग्यान् सौवर्णिकानिन्द्रादेशेन वैश्रमणदेवा अष्टसु समयेषु मध्ये निष्पाद्य तीर्थकरगृहे स्थापयन्ति । तद्दानस्य बरुतिशयाः, तथाहि For Private & Personal Use Only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy