SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. ॥४ ॥ ॐॐॐॐॐॐ इत्यादिस्तुतीः कृत्वा कृतकृत्यः पञ्चरूपेण सेवापरो जन्मगृहमेत्य प्रनु मातुः पार्थे संस्थाप्य तत्प्रतिकृति संज्ञ. १५ निां च संहृत्य महाऽकूलयोर्युगलं कुएकलयुगलं च विनोरुजीर्षके संस्थाप्यकं रत्नमयोलोचं बड़ा हरिः || स्वाम्यङ्गुष्ठे क्षुधाशान्त्या अमृतं स्थापयति यन्मुखे क्षिपन्तोऽर्हन्तोऽस्तन्यपा अपि तृप्यन्ति । तत. इन्धाज्ञया श्रीदेनाझप्ता जम्लकामरा घात्रिंशत्कोटिस्वर्णादीनां जिनालये वृष्टिं विकुर्वन्ति । ततः शक्र / उद्घोषणां कारयति-"यः प्रजोर्मातुर्वा विरूपं चिन्तयिष्यति तस्य मूर्धा पार्यकमञ्जरीवत्स्फुटिष्यति" ततः सर्वे देवा नन्दीश्वरे गत्वाऽष्टाह्निकोत्सवं कुर्युः । अथाग्रे कृत्यं तत्कट्पादिसूत्रतो ज्ञेयमिति ॥ जन्माभिषेकेऽपि कृतेऽच्युतायै-रिन्पैश्चतुःषष्टिमितैः सुमेरौ । बालोऽपि न होजमवाप कश्चित् , कुम्लोदपूरेण जिनः स जीयात् ॥ १॥ ॥ इत्यब्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रंथस्य वृत्ती चतुर्दशस्तम्ले व्याख्यानम् ॥ १एए॥ ॥ व्याख्यानम् ॥२०॥ अथ शैशवेऽपि जिनाः क्रीमापराङ्मुखा नवन्तीत्याहजगत्कृष्टसौन्दर्या बाहयेऽप्यबासबुध्यः । जितेन्धियाः स्थिरात्मानो यौवनोद्योतिता अपि ॥१॥ Jain Education International 2010_05 For Private Personal Use Only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy