SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ Jain Education International 2010_05 ष्टयः शृङ्गेन्योऽष्टौ तोयधारा ऊर्ध्वमुत्पत्य एकत्र संजूय प्रनोर्मूर्धनि क्षरन्ति । ततः शक्रः सपरिकरो - ऽच्युतेन्द्रवत् कुम्नैर्विविधैर्जिनमजिषिश्चति, इत्यादि नमोऽस्तु ते इति यावत् पर्युपास्ते । श्रथात्र वृद्धमुखेन्यः कलशादिसङ्ख्या इत्थमपि श्रुताऽस्ति, तथाहि-- एकैकजातिनिष्पन्ना अष्टौ सहस्राः कुम्नाः, तेऽष्टगुणाः कृताश्चतुःषष्टिसहस्रा जाताः, एतावम्मितैः कुम्नैरेकैकोऽ निषेकः स्यात् । एवं च चतुःषष्टी अत्रयस्त्रिंशत्रा यस्त्रिंशक सुरशक्रलोकपालाग्रमहिप पर्षत्सुरादीनां पञ्चाशदधिकशतच्या निषेकाः स्युः, तदा चतुःषष्टिसहस्राः कुम्नाः पञ्चाशदधिकदिशतानिषेकगुणाः कृता एककोटिः पष्टिला जवन्ति । उक्तं च पूज्यैः पणवीसजोय तुंगो बारसजोयणाई वित्थारो । जोय मेगं नाव एगकोमि सहि सरकाइ ॥ १ ॥ अथेन्द्रः सर्वजन्मानिषेकं कृत्वा प्राह - “हे परमेश्वर ! कृपावतार ! मत्सदृशैरनन्तैरिन्द्रैः संपूज्यसे तथापि त्वीतरागतां पूज्यतां बाध्येऽपि धीरतां च वक्तुं न केऽपि क्षमाः । वयं संसारविकारनृता अनाकलनीयमहिम्नस्तवाङ्गुष्ठावयवमात्रपूजने कथं समर्था जवामः ? तथापि निःस्पृहस्य तवास्मा जिरात्महि - तार्थ विहिता जक्तिबधिदा स्यात् । तथा हे जिन ! अस्मदिवानुगस्त्वमत्रागतस्तेनाश्चर्येण विचारमग्ना वयं चिन्तयामः । अस्मा निरिन्द्रत्वं लब्धं तदद्यैव सफलं जातं । लोकव्योम ये लोकव्यो नि ष्तुं क्षमा जिनाः । तदाश्रयबलाच्चित्तं कृषामि जवजावतः ॥ १ ॥” For Private & Personal Use Only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy