SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. ॥ ४६ ॥ Jain Education International 2010_05 जाई तत्थ उप्पनाई पलमाई जाव सहस्सपत्ताई ताई गिरहंति, एवं पुरकरोदार्ज जाव नरहेरवयाण मा गाइ तित्थाएं उदगं मट्टियं च गिएहति" इत्यादिपाठो वाच्यः । श्रत्र (थ) नन्दनवनादिन्यो गोशीर्षचन्दनादीन् गृहीत्वाऽखिलं संचित्य ढौकयन्ति । ततोऽच्युतेन्द्रः पुष्पस्रो जितगलैः पद्मोत्पल पिहितैस्तैः कुम्नैश्चतुः पष्ट्याधिकैरष्टनिः सहस्त्रकैर्जवपायोधिपाराय स्वपरिकरान्वितः प्रागुक्तोदकपुष्पाद्यैरर्हन्तमनिषिञ्चति । श्रच्युतेन्द्रा निषेकेऽत्र ईशानेन्द्रादयोऽपरे ऊर्ध्वदमाः प्रतुं निषिञ्चन्ति । अन्ये केचिज्ञायन्ति, केचिन्नृत्यन्ति केचिङ्गजाश्वगर्जितानि प्रतोः पुरः कुर्वन्ति । एवमनिषिच्यार्हन्तं नत्वाऽच्युतेश्वरो गन्धकाषायिकेणाङ्गं रूक्षयति । ततः सालङ्कारं प्रभुं विधाय प्रजोः पुरो रूप्यतएकुलैः सुवर्णपट्टेऽष्टौ मङ्गला - न्यालिख्य ढोकयेत् । ततो द्वात्रिंशविधं नृत्यमग्रे पुष्पप्रकरं धूपं च विधायाष्टोत्तरशतवृत्तैः स्तुतिं करोति । सा चैवं जम्बूद्दीपप्रज्ञप्तिसूत्रेऽपि - " धूवं दाउ जिएवरिंदस्स सत्तपयाई उसरिता दसंगुलियं अंजलि करिय मत्ययंसि पय असय विसुद्ध गंश्रयुतेहिं पुणरुत्तेहिं संयुएइ जाव एवं वयासीति " नमोऽत्यु ते सिद्ध बुद्ध पीरय समय हीरागदोस निम्मम धम्मवरचाजरंतचक्कवट्टि नमोऽत्थु ते" । इत्यादिस्तुतिं क्तिं (च) विधाय प्रनोः पुरो विनयेन तस्थौ । एवं त्रिपष्टिरपि देवेन्द्राः सौधर्मेन्द्रवर्जिता अनुक्रमेणानेन विधिनाऽभिषिञ्चन्ति । तत ईशानेन्द्रः पञ्च मूर्तीः विकुर्व्य ( कृत्य) एकया मूल्य जिनमुत्स धृत्वा शकस्थाने निषीदति, एकया छत्रं, दायां चामरे, एकया पुरतः शूद्रं धृत्वा नृत्यवत्तिष्ठति । श्रशको ऽपि सर्वा सामग्री प्राग्वधिधाय स्नात्रं कुरुते, परमेष विशेषः चत्वारि वृषनरूपाणि कृत्वा चतुर्दिक्षु तेषाम For Private & Personal Use Only स्तंज. १४ www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy