SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ * * घस्वरा, पादात्येशो महाद्रुमः स्यादिति । शेषाणां दक्षिणेन्धाणां नवानां नपसेनः पादात्येशः,उत्तरेन्ड्राणां दक्षसंज्ञः पत्तीशः। विमानं ध्वजश्च चमरेन्वतोऽर्ध इति । तथा मेघस्वरा १ हंसस्वरा ५ क्रौञ्चस्वराऽपि३ च । म स्वरा ॥ मंजुघोषा ५ सुस्वरा च ६मधुस्वरा ॥१॥ नन्दिस्वरा ० नन्दिघोषा ए घण्टासंज्ञाः क्रमादिमाः। नागादिषु निकायेषु देवेन्त्राणां निरूपिताः ॥ २॥ RI तथा याम्यानां व्यन्तरेन्त्राणां घण्टा मंजुस्वरा, उदीच्यानां मंजुघोषानिधा घण्टा च स्यात् । तेषां यानं सहस्रयोजनायाम, ध्वजश्च पञ्चविंशत्यधिकशतयोजनोनितः स्यात् । ज्योतिष्केषु चन्षाणां सुस्वरानिधा घण्टा, सूर्याणां च सुस्वरनिघोषा, शेषं पूर्ववज्ज्ञेयं । जुवनपतिव्यन्तरज्योतिष्कदेवेन्त्राणां विमान कटिपनः सुरा न स्युः, किंत्वानियोगिकाः कुर्वन्ति । MI अथेन्धः सर्वाऽन्वित उत्सङ्गे उत्तानस्थापितकरयोर्मध्ये जिनं धृत्वा निषीदति । ततोऽच्युतेन्धः । स्वानियोगिकान् वदति-"जोः ! अर्हजन्माभिषेका सामग्री सञ्जयन्तु” । ततस्ते सौवर्णान् १ रौप्यान्न दार रानान ३ स्वर्णरत्नमयान् । रूप्यरत्नमयान् ५ रूप्यरैजान ६ रैरनरूप्यजान् ७ मृण्मयान् ० ( च ) प्रत्येकं सहस्रमष्टाधिकं कलशान् विकुर्वन्ति । अन्यान्यपि ताखवृन्तचामरतैखसमुजकचङ्गेर्यादर्शादीन है सहस्रमष्टाधिकं ते रचयन्ति । ततः कृत्रिमाकृत्रिमान कुम्नादीनादायाजियोगिकाः हीरोदधिगङ्गादितीनामुदकं पङ्कजानि चानयन्ति । तत्कम्बूधीपप्रज्ञप्तिसूत्रे प्रोक्तं, यतः-"खीरोदगं गिएहंति गिरिहत्ता १ कारिणः। Jain Education International 2010 For Private & Personal use only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy