SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ उपदेशमा संज.१७ अवर्जा पात्रिंशदिन्याः प्रोक्ताः सन्ति । नवमदशमकपयोरिम्प एक एव, तथैकादशवादशकल्पयोरप्येक एवातोऽत्र दश वैमानिकेन्धा शेयाः । अथैषां परिकरः चुलसी १ असी३१ बावत्तरि ३ सत्तरि ४ सहि ५ य पणास ६ चत्ताखा । तुम्न सुर तीस ७ वीसा ए दससहस्स १० अयरस्क चउगुणिया ॥ १ ॥ इत्यादिको शेयः । अथ दशकस्पानां घण्टानामानितृतीये पञ्चमे स्वर्गे सप्तमे दशमेऽपि च । घण्टा सुघोषाऽथ हरिणैगमेषी पदातिराट् ॥१॥ तुर्ये षष्ठेऽष्टमे च पादशे स्वर्गे विमौजसाम् । घण्टा पत्तीशनामादि पूर्वोक्तं शुलपाणिवत् ॥२॥ अथ दशकटपेन्याणां यानविमाननामानि पालका १ पुष्पकः ५ सौमनसः ३ श्रीवत्ससंज्ञकः ।। नन्द्यावर्तः ५ कामगमः ६ तथा प्रीतिगमो ऽपि च ॥१॥ मनोरम पश्च विशाखः ए सर्वतोजक १० इत्यमी । क्रमाद्दशानामिन्त्राणां प्रोक्ता यानविमानकाः॥२॥ विमाननाम्ना तदध्यक्षाः सुरा अपि ज्ञेयाः । श्रथ चमरेन्धस्य उघस्वरा घण्टा, द्रुमः पादातीशः, द विमानं पाखकार्धमानं स्यात् , ध्वजश्चास्य महेन्द्रध्वजतोऽर्धमानः। एवं वलीन्यस्यापि, परं घण्टा मही ॐॐॐॐ ॥४५॥ Jain Education International 2010_05 N For Private & Personal Use Only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy