________________
उपदेशमा
संज.१७
अवर्जा पात्रिंशदिन्याः प्रोक्ताः सन्ति । नवमदशमकपयोरिम्प एक एव, तथैकादशवादशकल्पयोरप्येक एवातोऽत्र दश वैमानिकेन्धा शेयाः । अथैषां परिकरः
चुलसी १ असी३१ बावत्तरि ३ सत्तरि ४ सहि ५ य पणास ६ चत्ताखा । तुम्न सुर तीस ७ वीसा ए दससहस्स १० अयरस्क चउगुणिया ॥ १ ॥
इत्यादिको शेयः । अथ दशकस्पानां घण्टानामानितृतीये पञ्चमे स्वर्गे सप्तमे दशमेऽपि च । घण्टा सुघोषाऽथ हरिणैगमेषी पदातिराट् ॥१॥ तुर्ये षष्ठेऽष्टमे च पादशे स्वर्गे विमौजसाम् । घण्टा पत्तीशनामादि पूर्वोक्तं शुलपाणिवत् ॥२॥ अथ दशकटपेन्याणां यानविमाननामानि
पालका १ पुष्पकः ५ सौमनसः ३ श्रीवत्ससंज्ञकः ।। नन्द्यावर्तः ५ कामगमः ६ तथा प्रीतिगमो ऽपि च ॥१॥ मनोरम पश्च विशाखः ए सर्वतोजक १० इत्यमी ।
क्रमाद्दशानामिन्त्राणां प्रोक्ता यानविमानकाः॥२॥ विमाननाम्ना तदध्यक्षाः सुरा अपि ज्ञेयाः । श्रथ चमरेन्धस्य उघस्वरा घण्टा, द्रुमः पादातीशः, द विमानं पाखकार्धमानं स्यात् , ध्वजश्चास्य महेन्द्रध्वजतोऽर्धमानः। एवं वलीन्यस्यापि, परं घण्टा मही
ॐॐॐॐ
॥४५॥
Jain Education International 2010_05
N
For Private & Personal Use Only
www.jainelibrary.org