SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ अनुजानीहि, मनागपि न नेतव्यं, वयं त्वत्सुतस्य जन्मोत्सवं करिष्यामः" । इत्युदित्वा प्रनोर्मातुरवस्वापिनी दत्त्वा प्रजोः प्रतिकृति हरिस्तत्पार्थे स्थापयति, यतः स्वयं जन्मोत्सवव्यग्रचित्तत्वात्कश्चिद्दुष्टदेवः कुतूहलप्रियश्चेन्निशां हरति तदा सुतमनालोक्य माता वा परिजनो वा मुःखन्नाग मा स्म जूतु विषादं मा | 18| यासीदित्ययमुद्यमः । तत इन्धः पञ्च मूर्तीः कृत्वा एकया मूर्त्या धौतपूतधूपितकरसम्पुटेऽर्हन्तमादत्ते,121 || एकया उत्रं, घान्यां चामरौ, पञ्चम्या च मूर्त्या वज्रमादाय नृत्यवचिननाथस्य पुरो गति । तदिमानं तु | रिक्तमेवानुगन्नति । अथानेकपरिकरे सत्यपि यदिन्यस्य स्वयमेव पञ्चरूपविकुर्वणं (करणं) तत्रिजगजुरोः । परिपूर्णसेवालिप्सयेति । अनेकदेवैः संवृतो मन्दरमौलिस्थपाएमुकवने यत्र पाएमुकवन(कम्बला)शिवोपरि है शाश्वतमभिषेकसिंहासनमस्ति तत्र पूर्वाभिमुख इन्सो जिनमुत्सङ्गे धृत्वा निषीदति । एवमीशानेन्योऽपि स्वसैन्येशं लघुपराक्रमं पदातीश देवानां बोधहेतवे महाघोषाघण्टा वादयति । ततः पुष्पकामरपार्श्वे पुष्प| काख्यविमानं कारयित्वा आरुह्य शक्रवदागबति दाक्षिणात्येन निर्याणमार्गेणोत्तीर्य नन्दीश्वरे उत्तरपौरस्त्यरतिकरगिरावेति । तत्र तक्ष्मिानं संक्षिप्य स्वर्णगिरिं समेतः शक्रवत्स्तुत्वा जिनाधिपं सेवते । एवं शेषाणामपि देवाधिनाथानां शक्रवदागमनं मन्दरे ज्ञेयं । परमत्रोत्सवे सर्वेषां युगपदेव समागमनारम्नस्य जायमानत्वाच्चतुःषष्टिरिन्धाः___ दश वैमानिका इन्धा जुवनेशाश्च विंशतिः। धात्रिंशष्यन्तरेन्शा घौ सूर्याचन्द्रमसाविति ॥ १॥ ज्योतिष्का असङ्ख्याता आयान्ति तथापि जातिट पेठ्या घावेवात्र वयेते । समवायाङ्गे च व्यन्तरे ROSCARCASNA Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy