________________
.
उपदेशपां- रत्नपीठिकायां हरेः सिंहासनं जवेत् । तस्माघायव्यामुत्तरस्यामैशान्यां दिशि च चतुरशीतिसहस्रसामा-IN
निकसुरसिंहासनानि । पूर्वस्यामिन्धानमहिषीणामष्टौ सिंहासनानि । आग्नेय्यां पादशसहस्राण्यन्यन्तर-18 ॥४ ॥
६ पर्षदां सिंहासनानि । याम्यां मध्यपर्षदां चतुर्दशसहस्राणि सिंहासनानि । नैत्यां षोमश सहस्राणि बाह्यपर्षदां सिंहासनानि । वारुण्यां सप्तानां सैन्येशानां सप्त नजासनानि भवन्ति । वितीये परिक्षेपे आत्मर
कनाकिनां चतुरशीतिसहस्राणि सिंहासनानि प्रतिदिशं, सर्वसङ्ख्यया त्रिलक्षाः षट्त्रिंशत्सहस्राः सुरा-3 दस्तेषां तावन्ति सिंहासनानि । ततो हृष्टमना इन्धोऽर्हत्सेवाह रूपं कृत्वा प्रदक्षिणां दत्त्वा पूर्वदित्रिसो
पानाध्वना प्रविश्य पूर्वाभिमुखो निषीदति । सामानिका उदीच्येन त्रिसोपानाध्वना प्रविश्य, अन्ये च याम्येन यथास्थानमासते । ततो विमाने प्रस्थिते पुरोऽष्टौ मङ्गलानि सहस्रयोजनोत्तुङ्गो लघुसहस्रध्वज-18
युग् महेन्षध्वजश्चेत्यादयश्चसन्ति । पुन्छन्निध्वनिपूर्ण तत्तरापथेन निर्याणमार्गेणोत्तरति । यतःIPT तथेन्जोऽपि पथाऽनेन जिनजन्मोत्सवादिषु । निर्याति नूयसां बोधिलब्धये तत्प्रशंसिना॥१॥ 18| अथासङ्ख्यधीपवार्धिमध्येन द्रुतमापतन्नन्दीश्वरे रतिकरे एत्य तत्र विमानं संक्षिप्य जिनजन्मपुरे गृहे 4
चागत्य विमानेन त्रिः प्रदक्षिणीकृत्येन्जस्तदेशान्यां नुवश्चतुर्निरखैरूज़ मुञ्चति । ततो गृहं । विशेत् । जिनं समातृकं नत्वा त्रिःप्रदक्षिणां दत्त्वा प्राह-“हे जगत्पूज्य ! तुन्यं नमो-31 sस्तु । हे मातः ! त्वं धन्याऽसि कृतपुण्याऽसि यत्ते कुदावयं जगदीशो जातः । ततो हे मातः !
१ तहिमानम् ।
|॥४४॥
कमाल
__JainEducation international 2010_05
For Pre
& Personal Use Only
www.jainelibrary.org