SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. स्तंज. १४ अचिरा(विश्वराट्) पत्नी शीखलीसासमुज्ज्वला । सा विश्चतुर्दश स्वप्नान्निशाशेषे व्यखोकयत् ॥५॥ इति वृधशत्रुञ्जयमाहात्म्ये उक्तं । एतेषामन्तरात्सप्तासोकयेघासुदेवसूः । चतुरो बखदेवाम्बाऽथैकं माएमखिकप्रसूः ॥६॥ प्रतिकेशवमाता तु त्रीन् स्वप्नानवलोकयेत् । मातैकं पश्यति स्वमं मुनेरपि महात्मनः ॥७॥ मुनेर्मेघकुमारादेर्मात्रादिवदित्यादि स्वमत्याऽन्यूह्यं इति । अथ प्रस्तुतंज्ञानत्रयान्वितः स्वामी गर्नरूपेण योऽवसत् । अहो जगत्प्रवाहोऽयं नोहवित्तो जिनैरपि ॥१॥ गर्नेऽपि झुषितश्चन्नः स्वर्गाच्युत्वा तथाप्यसौ । विश्वेषु प्रकटीजूत इन्धेर्नुतः सदा स्तवैः ॥२॥ ॥श्त्यब्ददिनपरिमितोपदेशसाहाख्यायामुपदेशप्रासादग्रन्थवृत्ती चतुर्दशस्तम्ने १ए७ व्याख्यानम् ॥ ॥ व्याख्यानम् ॥ १७ ॥ अथ जिना ज्ञानत्रयसमेता श्रायन्तीत्याहस्वर्गाघा नरकाघा ये यस्मादायान्ति तीर्थपाः । ज्ञानत्रयं ते तत्रैत्य बिज्रते गर्भगा अपि ॥१॥ स्पष्टः । नवरं मतिश्रुतावधिज्ञानत्रयमन्यसुरेन्योऽपि तीर्थकृत्सुराणामनन्तगुणं श्रेष्ठतरं स्यात् , तेन , सहैवात्र गर्नेऽवतरन्ति । तदा मातुः शरीरं गर्जानुजावात्स्वचपुजलमयं सुगन्धमयं भवति, न पुनरन्यना ॥४१॥ www.jainelibrary.org For Private & Personal Use Only Jain Education International 2010_05
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy