SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ सदृशं बीजत्समयं गर्भस्थसं स्यात् । दिव्यरूपा जिनेन्द्रावतरणाऱ्या योनिर्मुगमदघनसारादिन्योऽपि श्रेष्ठा।|| तत्रैव जिना उपद्यन्ते मुक्ताफलमिव हीरकमिव, परं न तत्र कोऽपि अशुनपुजलस्थितिसंचयो जवति । मात्रा गृहीताहारोऽपि शुज़रूपेण परिणमति प्रनोः प्रजावात् , जलधरगृहीतदारजलमिव । तथा जिन-2 गर्नसंप्राप्त्यनन्तरं कदापि तत्र मातृगर्ने न कोऽपि जीवः पुनः समुत्पद्यते । अत एव स्तुत्यगोचरदिव्यरूपयोनिक्षेत्रे जिनोऽसङ्ख्यातस्त्रीवृन्दान् विहाय पुण्यपात्रमुजयकुलशुधां धर्मध्यानतत्परामनन्तपुण्यैर्वब्धस्त्रीनवां जव्यामगण्यपुण्यलावण्यामावाट्यालीलधर्मधुरंधरामित्यादिगुणान्वितां मत्वा स्वामी जननी-12 त्वेनाङ्गीकरोति । सा जनन्यपि एतादृशपुत्रप्रामुष्करणार्थमियमेव पुण्याख्या समर्था जगन्नाथजननीबि-2 रुदधारका च । यतः स्त्रीणां शतानि शतशो जनयन्ति पुत्रान् , नान्या सुतं त्वषुपमं जननी प्रसूता । सो दिशो दधति जानि सहस्ररश्मि, प्राच्येव दिग्जनयति स्फुरदंशुजालम् ॥१॥ इति प्रसङ्गात् । श्रथान्यजीववक्रिनगर्नेऽपि मुख नविष्यतीत्याशक्याहगर्जगते जिनेन्छे हि मुःखं नामोति कहिंचित् । माता च गर्नजीवोऽपि तथैव प्रसवादिषु ॥१॥ स्पष्टः । नवरं गर्जगतजीवानां मुखं शास्त्रे महमुक्तं । तथाहि सूईहिं अग्गिवन्नाहिं संजिन्नस्स निरंतरं । जावश्यं गोयमा सुकं गले अध्गुणं तर्ज ॥१॥ गमा निहरंतस्स जोणिजंतनिपीखणे । सयसाहस्सियं हो पुरक कोझिगुणं पि वा ॥२॥ For Private Personal Use Only www.jainelibrary.org Jain Education International 2010
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy