________________
दित्यं ध्यायन्ति-“कदा वयं नरत्वं प्राप्य जिनमार्गमनुचरिष्यामः ?" । श्रथ च्यवनमहिमानमाह
अशिवोपजवादीनां नवत्युपशमः दितौ । नारका अपि मोदन्ते दणं प्राप्तसुखोदयाः ॥ १॥ उदयानिमुखस्तीर्थकराकः समजूदिति । विज्ञायासनकम्पेन मुदिना नाकिनायकाः॥२॥ सिंहासनात्समुत्थाय विनयात्त्यक्तपाउकाः । पदान्यागत्य सप्ताष्टौ श्रीजिनानिमुखं रयात् ॥३॥ पश्चाङ्गप्रणिपातेन प्रणम्य जगदीश्वरम् । घटिताञ्जलयः कुर्युः स्तुतिं शक्रस्तवेन ते ॥॥ अत्र “सक्कस्स य आसणं चलिय सिग्धं आगंतूण यावत् तव पुत्तो पढमधम्मचक्कवट्टी जविस्सति । के नणंति-बत्तीसं पि इंदा आगंतूण वागरिंति" इत्यावश्यकहारिजयां श्रीशषनगर्जावताराधिकारे । इत्याद्यकट्याणकोत्सवपतिः बहुश्रुतेन्योऽवसेया । अथ गर्भावासे जिन श्रागते मातुर्यनवति तदाह
तस्मिन्नवसरे वासजवने स्वर्गृहोपमे । स्वःशय्योपमशय्यायां शयिता च मृगेक्षणा ॥१॥ समधातुः सुप्रसन्नचित्ता स्वप्नाश्चतुर्दश । निशी गर्जमायाति जिने सादादिवेक्षते ॥ ५॥ स्पष्टौ । अत्र चतुर्दशस्वप्नवर्णनं प्रतीतमतो न लिख्यते । अथान्यश्रेष्ठनराणां माता कति स्वप्नान् पश्यतीत्याह
सार्वभौमस्य माताऽपि स्वमानेतानिरीक्षते । किंतु किञ्चिन्यूनकान्तीनहन्मातुरपेक्ष्या ॥३॥ यस्याः पुत्रो नवेत्सार्वनौमोऽहश्चेह जन्मनि । सा दिः स्वप्नानिमान् पश्येत्तथोक्तं पूर्वसूरिनिः॥४॥
SAX
Jain Education International 2010_05
For Prve & Personal Use Only
www.jainelibrary.org