________________
उपदेशप्रा.
॥ ४० ॥
Jain Education International 2010_05
॥ व्याख्यानम् ॥ १८५७ ॥
छाथ च्यवनकट्या एकमाह
देववं च तत्सौख्यं मुक्त्वा च्युत्वेह सत्कुले ।
श्रीमत्या (तो) नृपतेः पढ्याः कुदावुत्पद्यते जिनः ॥ १ ॥
यस्तीर्थ करत्वमुपायते स देवजवस्य सौख्यं मुक्त्वा च्युत्वा इहात्र नरक्षेत्रे कर्मभूमौ उत्तमकुले धनाड्यनृपस्य शीला दिगुणसंपन्नायाः पढ्याः कुक्षौ जिनोऽवतरति । यद्यपि सुराणां परमासशेशयुपाभिमानि चिह्नानि भवन्ति
माझ्याम्लानिः कष्पवृक्षप्रकम्पः, श्रीहीनाशो वाससां चोपरागः । दैन्यं तन्त्रा कामरागोऽङ्गनङ्गो, दृष्टेर्भ्रान्तिर्वेपथुश्चारतिश्च ॥ १ ॥ तथापि तीर्थंकरसुराः पुण्योत्कर्षात् कान्तिविज्ञानादिमया एव जयन्ति यतः - तेजोऽविर्धते तेषां देवानां च्यवनावधिम् । न प्राडुप्पन्ति चिह्नानि च्यवनस्यान्यदेववत् ॥ १ ॥ अन्ये केचिदेवाः पूर्वोक्त चिह्नानि दृष्ट्वा दृष्ट्वा चिन्तयन्ति - " अहो ! ईदृशं सौख्यं गमिष्यति, गर्जादिदुःखं दुर्गन्धाढ्यं प्रादुर्भविष्यन्ति, आसां सुराङ्गनादीनां स्वामी को भविष्यति ? " एवं क्रन्दन्ति शोचन्ति च । केऽपि परमार्थज्ञाः सुखजबोधिनो न तथाऽऽत्मानं विरुभ्वयन्ति । जाविजावं मत्वा केचि -
For Private & Personal Use Only
स्तंज. १४
॥ ४० ॥
www.jainelibrary.org