SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. ॥ ४० ॥ Jain Education International 2010_05 ॥ व्याख्यानम् ॥ १८५७ ॥ छाथ च्यवनकट्या एकमाह देववं च तत्सौख्यं मुक्त्वा च्युत्वेह सत्कुले । श्रीमत्या (तो) नृपतेः पढ्याः कुदावुत्पद्यते जिनः ॥ १ ॥ यस्तीर्थ करत्वमुपायते स देवजवस्य सौख्यं मुक्त्वा च्युत्वा इहात्र नरक्षेत्रे कर्मभूमौ उत्तमकुले धनाड्यनृपस्य शीला दिगुणसंपन्नायाः पढ्याः कुक्षौ जिनोऽवतरति । यद्यपि सुराणां परमासशेशयुपाभिमानि चिह्नानि भवन्ति माझ्याम्लानिः कष्पवृक्षप्रकम्पः, श्रीहीनाशो वाससां चोपरागः । दैन्यं तन्त्रा कामरागोऽङ्गनङ्गो, दृष्टेर्भ्रान्तिर्वेपथुश्चारतिश्च ॥ १ ॥ तथापि तीर्थंकरसुराः पुण्योत्कर्षात् कान्तिविज्ञानादिमया एव जयन्ति यतः - तेजोऽविर्धते तेषां देवानां च्यवनावधिम् । न प्राडुप्पन्ति चिह्नानि च्यवनस्यान्यदेववत् ॥ १ ॥ अन्ये केचिदेवाः पूर्वोक्त चिह्नानि दृष्ट्वा दृष्ट्वा चिन्तयन्ति - " अहो ! ईदृशं सौख्यं गमिष्यति, गर्जादिदुःखं दुर्गन्धाढ्यं प्रादुर्भविष्यन्ति, आसां सुराङ्गनादीनां स्वामी को भविष्यति ? " एवं क्रन्दन्ति शोचन्ति च । केऽपि परमार्थज्ञाः सुखजबोधिनो न तथाऽऽत्मानं विरुभ्वयन्ति । जाविजावं मत्वा केचि - For Private & Personal Use Only स्तंज. १४ ॥ ४० ॥ www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy