SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ लब्बलवुलगखवगपवत्तिायरियउवज्कायसाहम्मियतवस्सीकुलगणसंघचेश्यध्यनिकरची वेयावच्चं दसविहं अणिस्सियं बहुविहं करे" । अत्र “जिनप्रतिमाया उपधिदानासंञवाच्चै त्यस्य किं वैयावृत्त्यं ?"इति २ कश्चिवकते, तत्र “जस्का दु वेयावमियं करेइ, तम्हा उ एए निहया कुमारा” इति हरिकेशिमुनिवचना-18 दवज्ञानिवारणादेरपि वैयावृत्त्यत्वमित्यादियुक्त्या समाधेयं १६ । समाधिस्थानं धानवर्जनं चित्तस्वा-2 स्थ्योत्पादनं च, तच्च चारित्रविनयादिनिः स्यादिति १७ । अपूर्वज्ञानग्रहणादरोऽष्टादशं स्थानं १७ ।श्रुतबहुमानं १ए । प्रवचनप्रज्ञावनं तीर्थोद्योतकरणमन्त्यं ५० स्थानं । एनिः कारणैजींवः प्रनुत्वं सजते ।। एतत्तपोविधिसंप्रदायश्चैवं यश्चेत्करोत्युपवासैविंशतिस्थानकं तपः । तदोपवाविंशत्या एकपतिः समाप्यते ॥१॥ निरन्तरकृत्यशक्तौ सान्तरां तां करोति चेत् । पतिरेका पूरणीया परमासान्यन्तरे ध्रुवम् ॥२॥ विंशत्या पङ्क्तिनिश्चेत्तत्तपो नयति पूर्णताम् । उपवासानां चत्वारि शतानीह लवन्ति तत् ॥३॥ एवं शक्त्यनुसारेण प्राज्ञैः षष्ठाष्टमादिनिः। मासदपणपर्यन्तैस्तप एतविधीयते ॥४॥ पञ्चशकस्तवपागेत्कृष्टा या चैत्यवन्दना । साऽवश्यं विधिना कार्या तपस्यत्रोपवैणवम् ॥५॥ एकैकस्यामत्र पतौ एकैकेन दिनेन च । क्रमेणाराधयेनक्त्या स्थानकानीति विंशतिम् ॥६॥ १ यथाशक्ति । Jain Education International 2010_05 118 For Private & Personal use only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy