________________
बास्तंच. १४
उपदेशप्रा. आये नमोऽईन्य इति पिसहस्रं जपेदिने । अर्हन्नक्ति विशेषेण कुर्वीत स्तवनादिनिः॥ ७ ॥
अन्येष्वपि दिनेष्वेवमाराध्यास्ते पुरोदिताः। सिद्धादयः क्रियाज्ञानपागन्यासादरादितिः ॥७॥ ॥३ ॥
केचिच्चैकैकया पतया स्थानमेकैकमेव हि । श्राराधयन्ति विंशत्या पक्षिनिस्तानि विंशतिम् ॥५॥
सम्प्रति जापपदानि संप्रदायादवसेयानि। तपोऽशक्तः पुनः स्थानमेकं के सकलानि वा । यथाशक्ति स्फुरनक्तिः सेवेत श्रेणिकादिवत् ॥ १० ॥
एवं साधुः श्रावको वा साध्वी वा श्राविकाऽपि वा । अमून्याराधयन् स्थानान्यामोति जिनसम्पदम् ११ BI अथ जिनेन्नवतोऽर्वाक् तृतीयनवे तीर्थकरगोत्रं बद्धा व गतीत्याह
अार्जिताईत्पदाः स्युस्ते वैमानिकनाकिनः । प्राग्निबघायुषः केचिजवन्ति नरकावनौ ॥१॥ अर्हत्पदं निकाच्य वैमानिकदेवा नवन्ति । कैश्चित्सम्यक्त्वं जिनपदप्राप्तिं च विनाऽऽयुर्नरकसत्कं बई पश्चात्तीर्थङ्करपदप्राप्तिर्जाता दशार्हसिंहसत्यकिश्रेणिकादिवत् ते नरकेऽपि गलन्ति, ततस्तीर्थकरा नवन्ति। || यतो जीर्षसहिएयां
तिस तित्य चनत्थीए केवलं पंचमीए सामन्नं । बबीए विरयाविरइ सत्तमपुढवीए सम्मत्तं ॥१॥
श्राद्यान्यस्तिसृन्यः पृथिवीच्य उद्धृता अनन्तरजवे तीर्थकृतो जवन्ति, न शेषा इति शेयं । चतुर्थ्या दिउद्धृताः सामान्यकेवखित्वं खनन्ते, न जिनेन्प्रत्वं । पञ्चम्या उद्धृताः श्रामण्यं सर्वविरतिरूपं बजन्ते, न
Jain Education International 2010_051
For Private & Personal use only
www.jainelibrary.org