SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ स्तंज. उपदेशप्रा./नास्ति, त्वं मत्पुत्रं गृहीत्वा नागपुरे गत्वा विवाहय” श्रेष्ठी अनर्थदएकजयान्नृपतेरुत्तरं न ददौ, राजा किञ्चित्सकोपस्तमुवाच-किमयं सम्बन्धस्तव न रोचते ?, श्रेष्ठी जगाद-"राजन्मम शतयोजनादूर्ध्व | ॥३७॥ दिगतिक्रमे नियमोऽस्ति, नागपुरं च सपादं योजनानां शतं जवति, प्रतजङ्गलयात्तत्र न व्रजामि"। राजा क्षिप्तघृतज्वलन इव कोपाज्ज्वलन् तमेवमुवाच 'नो मदादिष्टं त्वमकुर्वन्नसि, तत्त्वां सहस्रयोजनात्परत | हाऔष्ट्रिकैर्मोदयामि' । सिंहः प्राह-स्वामिन्नहं त्वदाज्ञां विधास्ये' । नृपस्तघचसा दृष्टः स्वसुतं मंत्रिसेनावृतं सिंह सर्व क्रियायां गुरूकृत्वा प्रेषयत् , सिंहः कुमारस्य संसारवासनामत्रोटयत , श्रेष्ठी शतं योजनानि गत्वाऽये नाचलत् , तदा रहसि सैनिकाः कुमारमूचुः-"यदि सिंहोऽये न चलति तदा बध्ध्वा नागपुरे गत्वाऽग्रे नाचलत् , तदा रहास II नेय इति राज्ञाऽस्माकमादिष्टमस्ति” । नूपपुत्रस्तदाकूत धर्मगुरोः सिंहस्य न्यवेदयत् , सिंहश्रेष्ठ 3 नृपसुतं जगौ| "न किश्चिदत्र संसारे निःसारेऽस्य शरीरिणः । शरीरमपि न स्वीयं स्वीयमस्तीह कस्यचित् ॥ १॥ का अहं पादपोपगमनानशनं ग्रहीष्यामि, मां बध्वा ते किं करिष्यन्ति", इत्युक्त्वा सिंहवत्सिंहोऽन-14 शनाय जगाम, तदा कुमारोऽपि साधं गतः, रात्रौ सैनिकास्तावपश्यन्तः परितो वीक्षितुं गताः । क्वचिसत्पते प्रव्रज्यानशनासितौ तौ वीक्ष्य प्रणम्योचुः-'अस्माकमपराधः क्षम्यतां, राजाऽस्मान् यन्त्रे पीलयिष्यति' इत्यादिवाक्यैर्मनागपि न लुब्धौ, यतः सन्तोषामृततृप्तात्मा न योगी नोगमीहते । कुखमकनककता कुणपे काक एकधीः ॥ १॥ Jain Education International 2010 For Private & Personal use only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy