SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ दाहं करोति, साधूनां तु समितिगुप्तिवतां नायं दोष इति । एतगतस्वीकर्तुत्रसस्थावरजीवाजयदानलोनाम्नोधिनियंत्रणादिमहालाजः । यतः-. फारप्फुलिंगलासुर अयगोलयसन्निहो इमो निच्चं । अविरयपावो दहश् समंता समत्यजणं ॥१॥ ज, वि य ण जाइ सवत्य कोइ देहेण माणवो इत्य । अविर अवयबंधो तहा वि निच्चो नवे तस्स ॥५॥ तथा पूर्वनवेषु च मुक्ते देहे केषाश्चिजीवानां वधो जवति । तत्पापमविरत्या यत्र देहो धृतस्तत्र जीवस्य समेति । पूर्वगृहीतविग्रहविध्वंसने अथवा तित्वे जाते तत्प्रत्ययी पापबन्धो न लगति, तस्मादविरतित्याग एव श्रेयानिति वृक्षवाक्यं श्रूयते । अथाद्यगुणवतफलमाहगतौ संकोचयत्येव यः स्वं दिग्विरतिव्रती । संसारखइनोत्तालफालारम्नः स सिंदवत् ॥१॥ कंठ्यः । श्लोकोक्तसम्बन्धोऽयम्I वसन्तपुर्या कीर्तिपालो राजा, नीमाख्यः पुत्रः, तस्य राज्ञः स्वपुत्रादप्यत्यन्तप्रियमित्रं जिनधर्मवासितचित्तः सिंह इत्यजूत् । अन्यदैकः पुरुषो राजसजायामेत्यैवमवक्-“देव नागपुरे नागचन्नृपस्य रूपपात्रं रत्नमञ्जरी कन्यास्ति, सा कीदृशी ? यत उक्तम्४|| रोमान निरखे तेहने ब्रह्ममय अनुजव होय । स्मरपय पूर्ण न दर्शने तेहने तुष्य न हि कोय ॥ १ ॥ | त्वत्सुतयोग्यां तां पुत्रीं विचिन्त्य राजा मां विश्वासजूतं त्वामन्यर्थयितुं नियोजयति स्म, अतस्त्व-11 त्पुत्रं कन्यावरणाथै प्रेषय” इति दूतमुखाशाजा श्रुत्वा मित्रं सिंह जगौ-“हे मित्रावयोः किमप्यन्तरं । RECER-04-0 Jain Education International 2010 For Private & Personal use only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy