________________
उपदेशप्रा.
परिग्रहासक्तनराः प्रकुर्वते, पापानि चौर्यानृतनिर्दयादिनिः। ततः प्रवृत्तिनवनीरधौ लवेदिदं व्रतं कार्यमतः शिवप्रदम् ॥१॥ ॥ इत्युपदेशप्रासादेऽष्टमस्तम्ने नवोत्तरशततमं व्याख्यानम् ॥ १० ॥
॥३६॥
कीRECORA
॥ श्रथ दशोत्तरशततमं व्याख्यानम् ११० ॥ इत्युक्तं सातिचारं पञ्चमाणुव्रतं । अथ षष्ठं दिग्विरतिरूपं प्रथम गुणवतमाहदशदिग्गमने यत्र, मर्यादा कापि तन्यते । दिग्विरताख्यया ख्यातं, तशुणव्रतमादिमम् ॥१॥ यत्र व्रते दश दिशः ऐन्धी आग्नेयी याम्या नैर्मीती वारुणी वायवी कौवेरी ऐशानी अध ऊर्ध्वं चेति, | तासु गमनं तस्मिन् कापि मर्यादा क्रियते, तत्प्रथमं गुणवतं उत्तरगुणरूपं गुणायोपकारायाणुव्रतानां| व्रतं गुणवतं दिग्विरतिनाम्ना ख्यातमुच्यते । अत्रापि पापस्थानानां विरतिः। एतदेवाद
चराचराणां जीवानां विमर्दननिवर्त्तनात् । तप्तायोगोलकटपस्य सद्तं गृहिणोऽप्यदः ॥२॥ । त्रसस्थावराणां यातायातादिना हिंसा तस्या निवर्त्तनाघेतोरिदमपि हिंसाप्रतिषेधपरमेव गृहस्थस्यापि सदतं हिंसाप्रतिषेधेऽसत्यादिप्रतिषेधः प्रत्येयः । यद्येवं साधूनामपि तद्वतप्रसङ्गः, नैवं, तप्तायोगोलकस्येति, गृहस्थो हि आरम्जपरिग्रहपरत्वाद्यत्र याति चुंक्ते शेते व्यापार वा कुरुते, तत्र ततायोगोलक इव जीव
Jain Education International 2010!
For Private & Personal use only
www.jainelibrary.org