SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ 2 सा जोगिट्टी गिणिजइ फलेन पावस्स पुवविहियस्स । पावेण नाविणा वा इत्यत्थे सुणेह दिइंतं ॥२॥ वसन्तपुरे चत्वारि मित्राणि दत्रियविजवणिक्स्वर्णकाराः, देशान्तरमार्थ गत्वा रात्रावुद्याने वटतरोरधः स्थिताः, तत्र शाखायामालम्बमानं स्वर्णपुरुषं ददृशुः, तेनोक्तं-'अहमर्थोऽपि परमनर्थप्रदोऽस्मि', तच्छ्रुत्वा सर्वैतीत्या त्यक्तः, स्वर्णकारेणोक्तं-'जोः सुवर्णपुरुष पत पत', ततः स पपात । स्वर्णकारेण स गर्तामध्ये प्रचन्नं क्षिप्तः, परं सर्वैर्दष्टः, ततस्तेन्यो यं लोजनानयनाय पुरान्तर्गतं, प्यं तु । वहिः स्थितं, ग्राममध्यगतध्येन बहिःस्थितमारणाय विषान्नमानीतं । बहिः स्थितेन ध्येन मध्यादागबद्यं । खङ्गेन हत्वा विषान्नं नुक्तं, सर्वे मृताः, एषा पापर्खिः । अतो निजर्जिनित्यं पुण्यकार्ये व्ययितव्या। न च धनस्तोकत्वादिना धर्मकार्ये विलम्बः कायः, यत उक्तम्देयं स्तोकादपि स्तोकं न व्यपेदो महोदयः। श्वानुसारिणी शक्तिः कदा कस्य नविष्यति ॥१॥ श्वःकार्यमद्य कुर्वीत पूर्वाहे चापराह्निकम् । न हि प्रतीदते मृत्युः कृतमस्य न वा कृतम् ॥२॥ तथा केचिक्रीवाः कार्पण्यं स्वीकृत्य धनहानिनीत्या धर्मे व्ययं न कुर्वन्ति परिग्रहमानमपि च । तेन चक्रित्वाद्युच्चैःपदं नाप्नुवन्ति । अतिलोजानिनूतोऽशोकचन्यो नरकं जगाम । इत्यादिबहुजीवा धनेन्छया दुःखं प्राप्नुवन्ति । इत्यादिगुरुवाक्यात्प्रबधौ तौ त्रातरौ पञ्चमं व्रतं स्वीकृत्य निरतिचारं प्रपाक्ष्य स्वर्ग जग्मतुः। JainEducation International 2010 For Private & Personal use only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy