________________
स्त्र. ७
उपदेशप्रा.
प्रा. धनार्थमसन्तोषात्तृष्णात श्रारम्नः कृष्यादि जात्रादिद्दननं च विदधाति, तेनैव-श्रारम्नेणैव नववृधिर- ॥३५॥ लि तस्तन्नियमं गृह्णीयात् । अत्रार्थे प्रबन्धोऽयम्
अवन्त्यां सोमशिवदत्तौ धौ त्रातरौ, तौ अर्थाकांहिणौ सौराष्ट्रे गतौ, तत्रानेकाधर्मकर्मादानवाणिज्य कृत्वा अव्यवांसलिकां कट्यामग्रजो बबन्ध, ततः प्रस्थितौ स्वनगरानिमुखं, तयोर्मध्येऽग्रजो दध्यौ'यदि अनुजं हन्मि तदा कोऽपि जागं न मार्गयति', ततोऽनुजेन सह गन्धवती नदीमागतः, तत्र तेन | चिन्तितं-'इदं व्यमनर्थकरमतो इदे निहिपामि', इति विचार्य नकुखिनी दिप्ता नदीहदे, लघुबन्धुना पृष्टं-'किमिदं कृतं ?', तेन स्वाभिप्राय उक्तः, अनुजेनोक्तं-'वरं कृतं त्वया, ममापि पुष्टबुभागिता', ततस्तौ गृह आगतो, इतश्च सा नकुली मत्स्येन गिलिता, मत्स्यस्तु धीवरेण गृहीतः, मात्सि
कहस्तात्तयोर्मात्रा मूख्येन गृहीत्वा गृहे स्वपुत्र्यै ददौ, मत्स्यं विदारयन्त्या तया नकुली वीक्ष्य प्रचन्नमुत्सङ्गे न्यस्ता, मात्रा पृष्टं-किमिदं ?', तयोक्तं न किमपि', ततः सा विलोकनाय यावदायाति तावत्पुच्या कृपाणिना हता मृता च । ततो नगिन्या उत्सङ्गात्पतन्ती नकुली तान्यां दृष्टा 'अहोऽयं || सोऽर्थोऽनर्थद' इत्यादि विचार्य सहोदरौ वैराग्यं प्राप्ती, गुरुपाचे एत्येमां वाणी शुश्रुवतुः| तृष्णाखानिरगाधेयं पुप्पूरा केन पूर्यते ? । या महनिरपि दिप्तैः पूरणै (कै) रेव खन्यते ॥ १॥
तृष्णान्वितो जीवो धनप्रकटीकरणाय बहु पापं करोति, तेन किं सुखं पापाव्येण ?न किमपि, यतःल धम्मिली जोगिडी पाविही इस तिहा नवे इष्टी । सा जम्म धम्मिली जा दिङ धम्मकलेसु ॥ १॥
॥३५॥
___JainEducation International 2012
For Private & Personal use only
www.sainelibrary.org