SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ SA तथा पाटलीपुरे उदायी राजा राज्यं करोति । स केनचित्साधुवेषनृता वैरिणा मारितः । तस्यानपहत्यत्वाचून्यं राज्यं जातं । एतस्मिन्नवसरे तत्पुरे नापितगणिकयोः पुत्रो नन्दनामा स्वान्त्रैः पाटलीपुरं मया । वेष्टितमिति स्वप्नं लेने, प्रातस्तेनोपाध्यायस्याग्रे स्वप्नफलं पृष्टं, तेनोक्तं-'तवैतत्पुरराज्यं चविष्यति । इति वदन स्वपुत्रीं तस्य परिणायितवान् , स नन्दः कन्यापाणिग्रहणं कृत्वा महामहेन स्वगृहं प्रति श्रीपये गन्नस्ति, तो मन्त्र्यधिवासितहस्तिना तन्मूर्ध्नि कुंनो ढालितः, नन्दो राज्ये उपविष्टः, सामन्ताः केऽपि तस्याज्ञां न मन्यन्ते, ततो नन्देन नित्तिचित्रितसुजटानां सन्मुखं विलोकितं, ततस्तैमावुत्तीर्य केऽपि निपातिताः, तदनु सर्वैस्तदाझाऽङ्गीकृता, ततोऽयोग्यकरादिना बहु प्रव्यं समायातं । तस्याब्धितीरे सौवर्णकुंगरिका नव कारिताः, तेन नवनन्द इति नाम प्राप्त । पृथिव्यामपकीर्तिपापनाजनं नूत्वा नरकं गतः, यतः विश्वोपकारि धनमट्पमपि प्रशस्य, किं नन्दवत्फलममानपरिग्रहेण । प्रीत्यै यथा हिमरुचिर्न तथा हिमोघः, स्याहा यथात्र जलदो जलधिस्तथा न ॥१॥ ॥ इत्युपदेशप्रासादेऽष्टमस्तंनेऽष्टोत्तरशततमं व्याख्यानम् ॥१०॥ ॥ श्रथ नवोत्तरशततमं व्याख्यानम् १०५ ॥ अथ परिग्रहासत्तोऽनेकपापं करोतीत्याहपरिग्रहार्थमारंजमसन्तोषाक्तिन्वते । संसारवृधिस्तेनैव गृह्णीयात्तदिदं व्रतम् ॥१॥ C ARECAUSTRICROSSAX Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy