________________
उपदेशप्राप्तिीयवृषजस्य शृङ्गमेकं विलोक्यते, तदर्थमयमायासः", ततः सकौतुको देव्या सह नृपस्तद्द्वहे गतः, सं. ॥३४॥
दातृतीयमौ सुवर्णमयं वृषजष्यं प्रौढं दर्शितं, शृङ्गाणि रत्नमयानि, तघीय विस्मितो नृपो देवी है।
प्राह-मद्गृहे एकमपि रत्नमीदृग नास्ति-किमस्य दीयते ?' सोऽज्यधात्-"एतदर्थ मत्पुत्रैः पोतवा-2 |णिज्यं क्रियते, मजेहे न केनापि चणकतैलं विना जुज्यते, अन्यव्यापारे आपणादिषु अव्यव्ययः स्यादतः। पयोदसमये रात्रौ काष्ठान्याकृष्य विक्रीय प्रव्यमर्जयामि", तत्कार्पण्यं श्रुत्वा राजा शिरो धुन्वन् गृहे ते
आययौ, मम्मणोऽपूर्णमनोरथो मृत्वा नरकं प्राप। | इति केचिन्महापापाः, प्राप्यामानं परिग्रहम् । गन्ति नरकेऽनोगास्तन्मिनीत परिग्रहम् ॥ १॥
एतदेवाह- तृप्तो न पुत्रैः सगरः, कुचिकर्णो न गोधनैः । न धान्यस्तिलकः श्रेष्ठी, न नन्दः कनकोत्करैः॥१॥ | सगरसम्बन्धस्त्वग्रे वदयते । मगधदेशे कुचिकर्णश्रेष्ठिनः लक्षशो गावः सन्ति । गोपास्ता दिने दिने | वर्धयन्ति । एकदाऽतृप्त्या मुग्धादि यथेष्टं नुक्त्वा गोकुलध्यानेन मृत्वा तिर्यग्योनौ गतः। | तथाऽचलपुरे तिलकश्रेष्ठी । तेनैकदा मुनिदे गृहीतधान्यानां लाजोऽर्जितः । एवं पुनर्नैमित्तिकवचसा S an उनिहं ज्ञात्वा ग्रामे ग्रामेऽनेककोष्ठागारा नृताः । बहुधान्यसंग्रहं चक्रे । तत्रानेककीटकोटिविनाशं न गणयति । ततो मेघो वृष्टः, दुष्कालो न पपात । जलैः कोष्ठागाराः स्फुटिताः । धान्यं प्लावितं । तघीय स हृदयस्फोटेन मृत्वा नरके गतः।
Jain Education International 201
For Private & Personal use only
www.jainelibrary.org