________________
Jain Education International 2010
तिर्मिलिता, ततोऽधिकलाने चतुर्विंशतिर्ती कराणां चतुरशीतिं प्रासादान् कारयामास । गुरोः पुरः प्रवेशे घासप्ततिः टंकसहस्रा व्ययिताः । द्वात्रिंशधपवयसि शीलत्रतं गृहीतं । शत्रुञ्जय गिरिनारयोरेका ध्वजा हिरएयरूप्यपट्टकूलमया दत्ता । दिपञ्चाशी स्वर्णेनेन्द्र माला परिदधे । तथा तेनैव शत्रुञ्जये श्रीरुषन चैत्यमेकविंशतिधटी स्वर्णेन सर्वतो मठयित्वा स्वर्णाटिङ्गमिव स्वर्णमयं चक्रे । इत्यादि बहुधनं धर्मे व्ययितं । परिग्रहाख्यं व्रतं पञ्चमं मतं, तदेकधर्मेण विजूतिमत्पदम् ।
पदे पदे प्राप सुपे को यथा, चिनोतु तद्वतदार्व्ययोग्यताम् ॥ १ ॥ ॥ इत्युपदेशप्रासादेऽष्टमस्तंने सप्तोत्तरशततमं व्याख्यानम् ॥ १०७ ॥
----
॥ थाष्टोत्तरशततमं व्याख्यानम् १०८ ॥ परिग्रहपरिमाणाकरणे दोषमाह -
श्रुत्वा परिग्रहक्लेश, मम्मणस्य गतिं तथा । धर्मान्वेषी सुखार्थी वा कुर्यात्स्वपपरिग्रहम् ॥ १ ॥ श्लोको प्रबन्धोऽयम् - राजगृहे श्रेणिको राजा । तस्य पत्नी चिह्नणा । अन्यदा गवाहस्था निशीथे नदी पूरा गतकाष्ठानि बहिः कर्षन्तं कमपि नरं विद्युद्योतेन ददर्श, ततः सा श्रेणिकं प्रत्यूचे – “स्वामिं - स्त्वमपि मेघवृद्धतमेव जरसि, एवंविधो दुःस्थस्त्वन्नगरेऽस्ति, तच्चिन्ता न क्रियते, महत्तव चातुर्य”, ततः श्रेणि केनाकार्य स पृष्टः- “कस्त्वं ? किमेवं काष्ठानि कर्षसि ?” तेनोक्तं- “मम्मणनामा वणिगदं ।।
For Private & Personal Use Only
www.jainelibrary.org