________________
उपदेशप्रा.
॥३३॥
जातः, स बालः सुःस्थावस्थायां दुःखी जातः, इतस्तत्र श्रीधर्मघोषसूरयः समागताः, तत्पार्धे पञ्चम
स्तंज. व्रतं गृह्णन् 'सहस्रटंककानामुपरि मम निषेध' इत्युक्तवान् , तदा गुरुः प्राह-"ज्ञानेन चेष्टया च त्वन्नाग्यं महततेऽत एतावता किंजविष्यति ? पेथमः प्राह-अधुना तु मम किमपि विशेषजव्यं नास्ति, परं कदाचिदने प्रामोमि तदा मया पञ्चल दटंककानामुपरि (न) परिग्रहे स्थाप्यं धर्मे व्ययितव्यं गुरुणा प्रत्याख्यानं कारितं, ततः क्रमाहुःखाधिक्ये पुत्रं सुंझलकारूढं कृत्वा मालवकं प्रति चखन् मालवकसन्धौ गतः। तत्र सर्पमये उत्तरन्तं दृष्ट्वा यावत् स्थितस्तावदेकः शाकुनिकः समागात् , तेनोक्तं 'कथं स्थितोऽसि ? स च सर्प दर्शयामास । शाकुनिकः सर्प शिरःस्थां मुर्गा दृष्ट्वाऽवक्-'यदि वहन्नेवाग्रेऽयास्यस्तदा मालवकराज्यं तवालविष्यत् , तथापि शकुन मानयित्वा गन, महाधनो लविष्यसि, यतः
खर मावा विसहर जमणा माबलाली हुँति । कंत म खेज्यो संबल ह संबल तेह दियति ॥१॥"
तच्छ्रुत्वा स मालवके गतः । गोगादेवजूपस्य मंत्रिणः सेवकोऽजूत् । एकदा राज्ञा बहुष्वश्वेषु गृहीतेषु । मन्त्री धनं याचितोऽवक्-'मम पार्श्वे नास्ति', ततो राज्ञोक्तं-'लेखकं देहि' सदिग्मूढो जातः, ततो रक्षितो राज्ञा, मन्त्रिपन्या पेयमाग्रे मन्त्रिधरणसंबन्धः प्रोक्तः, पेथमो राज्ञः पार्थे गत्वाऽवक्-'स्वामिन् । मन्त्री जेमनाय मोच्यताम्', राजाऽवक्-'खेखक विना न मोदये, स उवाच-'मन्त्री मुच्यता, लेखक वर्षसंबन्धिन पेथमोऽहं दास्ये, अहं त्वस्य सेवकोऽस्मि', ततो मुक्तो मन्त्री नुक्त्वा नूयो नृपपार्थे समागात्। सर्वलेखक वर्षसंबन्धिनं पेयमो ददौ, राजा तं विझं मत्वा मन्त्रिणं चक्रे, ततः स्तोकैर्दिनैः पञ्चलसंप
A
॥३३॥
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org